Tawney

Out of Banaras who can live that boasts the sage's name, Where rags are counted splendid clothes, and begging held no blame, Where gardens yield to all who need their bounteous supplies, Where saints subdue the flesh, where Death's the gate of Paradise?

Telang

verse

Text (not proofread)

उद्यानेषु विचित्रभोजन विधिस्तीवातितीव्रं तपः

कौपीनावरणं सुवस्त्रममितं भिक्षाटनं मण्डनम् । |

आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते

तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीपते ॥ ९ ६ ॥

footnote

Text (not proofread)

XCVI . ( b ) ° ण्डनम् ; ° ण्डलम् M.

endnote

Text (not proofread)

XCVI . The commentary on this runs thus तो काशी परिहृत्य परि

त्यज्य हन्त इति खेत्रे विबुधैः किमन्यत्र स्थीयते अपि तु न यस्यां काइयामुद्यानेषु विचित्रभो

जनविभिः चान्यत्तीव्रातितीव्रं तपः चान्यत्सुवस्त्रं कौपीनावरणं मण्डनं चान्यद्यस्यां अमितं

भिक्षाटनं यस्यां काइयां मङ्गलसममासन्नं मरणं समुत्पद्यते तो काशी मुक्ता अन्यत्र कथं

स्थीयते . I do not understand भिक्षाटनं मण्डनम् The meaning of कम्

here is “ why . " --Sárdulavikridita .

Gopinath1914

Text (not proofread)

Gopinath1896

Text (not proofread)