वास्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणा
न्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेखिललोकबल्लभतमं शीलं समुन्मीलति ॥ १० ९ ॥
CIX . ( a ) कुल्या ; कूपा Be.n. ' जात् ; ॰णम् Bon . ( b ) ° ला ० ; ° खा ० P.
° तिः सद्यः ; ° तै : सङ्घ : T. ( e ) व ; ° चय ° C . W. ( a ) °े ° ; °° . S. X.
St. CIX . - For the genitive , compare , HARLEY
गुनन्दनीपि ( Uttararamacharita ) माल्यगुण = flower - wreath . शीलं - सदाचारी
ब्रह्मचर्ये वा Ramarshi and see note St. 82. कुरक्षायते = मृगवङ्गीतो
HA Râmarshi . But there is no propriety in . It is rather
mildness that is meant here . - S'árdúlavikridita .
वह्निस् तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ ३२४ ॥
324 * { N } Extia in W. om . in Adyar XXVIII - M - 56 . 1 ) H2 W3
" शिखायते " U : " तिलायते . C मृगरिपुः – ‘ C ) T3 स्वल्पमृगायते ( for माल्यगुणायते ) . D F3
Ys विषधरः , Ms. विषरस पूरायते ; I + ' वर्यायते ; W ' चर्यायते ( for वर्षायते ) . --- 4 ) Ja
यस्मिन्वा : J j : यस्यान्वा ( for यस्याङ्गे ) . W1 Y : खलु ( for ऽखिल- ) . C रतं ; Rom.v. ' हरिर् ;
J1 मतं ; X Y14 G1 मिदं : ; Y1Bc . 2.5.6.8 T1.2 G5 तरं ( for ° तमं ) . It T3 M3 शीलं
समुज्जंभते ; Fom.v. हृद्येव विस्फूर्जति ; Y1 शीलं समुन्मीलितं . Fit.v. दुर्दावं नगरायतेस्ति सुकृतं
यस्यादिकीर्ण महत् .
BIS . 6014 ( 2765 ) Bhartr . ed . Bohl . 2. 78. Haeb 87 lith ed . I. 107 , II . 109 .
Galan 102. Prasangābh . 4 ; SRB p . 84. 19 ; SRK . p . 102. 4 ( Kalpataru ) ; SK . 6 .
513 ; SM . 1350 ( Bh . ) ; SSD . 2. f . 117 & ; SSV . 1332 ( Bh . ) .