Tawney

Hard fate to minister and bard assigned, One must new turns and one new taxes find; By honeyed language both aspire to climb, This slowly builds his power, and that his rhyme; A captious public both must toil to please, And part unthanked with liberty and ease.

Telang

verse

Text (not proofread)

दूरादर्थ घटयति नवं दूरतश्चापशब्दं

त्यक्त्वा भूयो भवति निरतः सत्सभारञ्जनेषु ।

मन्दमन्दं रचयति पदं लोकचित्तानुवृथा

कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १० ॥

footnote

Text (not proofread)

X. ( 6 ) ° रतः ; ° यतम् . K. ° सभार अनेषु त्सभापादनेषु M. कथापादनेषु

P. R. ( c ) वृ ० ; ० र ० D. ( d ) खे ° ; खे ° D.

endnote

Text (not proofread)

St. X .- ( 1 ) meaning from afar i . e . in an unexpected

and striking way , ( 2 ) wealth from afar . = ( 1 ) mistakes i.e.

in the formation & c . of words . ( 2 ) offensive expressions -

( 1 ) assembly of learned persons ( 2 ) councillors . TH ( 1 ) word

( 2 ) step . The commentary in M. runs as follows : मन्त्री T GUET दुराल

रमण्डलान्नवं नवीनमर्थ वनं घटयति संपादयति ॥ चान्यद्दूरतः अपशब्दमन्यायं घटयति

संपादयति || कार्ये कृत्वा सत्सभापण्डितसभा ( sic . ) भापादनेषु व्यापारणेषु निरती भवति ||

पुनमन्त्री मन्दमन्दं प रचयति स्थानं करोति ॥ कपा ( sic . कथम ? . ) लोकचित्तानुवृत्या

• • • • कविः । किं कुर्वते ( sic . ) दूरादास्मशक्तेः नवमर्थ शास्त्रार्थ घटयति । चान्यहूरतो

पशब्दं पश्यति || शास्त्राणि कृत्वा भयः पुनरपि सत्सभापादनेषु विस्तारणेषु निरती भव

ति || सावधान : स्यात् || चान्यन्मन्दमन्दं पदं रचयाने योजयते || करा ( sic . again )

लोकांचनानुवृच्या . Were it not that the construction of कृत्वा , or व्यक्त्वा

as we have it , bas been otherwise stated in this commentary , it

would be unnecessary to point out that the correct construction

is आवशदं च दूरनव्यक्ता ... निरतो भवति . - Mandákrántd .

Telang

verse

Text (not proofread)

दूरादर्थं घटयति नवं दूरतश्या पशब्दं

व्यक्त्वा भूयो भवति निरतः सत्सभारजनेषु ।

मन्दं मन्दं रचयति पदं लोकचित्तानुवृत्या

कामं मन्त्री कबिरिव सदा खेदभारमुक्तः ॥ २१ ॥

footnote

Text (not proofread)

XXI . See Nitis ataka ' Miscellaneous Stanzs 10 .

endnote

Text (not proofread)

St. XXI . - See Nîtis'ataka Miscellaneous Stanza 10 .

Kosambi

verse

Text (not proofread)

दूरादर्थं घटयति नवं दूरतश् चापशब्द

त्यक्त्वा भूयो भवति निरतः सत्कथापादनेषु ।

मन्दं मन्दं रचयति पदं लोकचित्तानुवृत्त्या

कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ २६० ॥

footnote

Text (not proofread)

260 { N } Found generally in N ( J2 corrupt ) and om . in S. Bardin a ) Ja

दूरादनमर्थ . 12 नवां ; Est भवं ; F3 च परं ; F + न वा ; Fs न तं ; J2 om . ( for नवं ) . Fs

-शब्दः ; F + - शब्दांस ( for शब्दं ) . - 2 ८ ) A3 J2 त्यक्ता ; E ( except Est ) कृत्वा . C संमतापादनेषु ;

D 1 ) सत्सभारंजनेषु ; E F3.4 I सत्सभापादनेषु ; 11 सत्पथापादनेषु ; 12. सत्यभारं जनेषु ; Ji.s

सत्त्वभावो धनेषु ; ; J2 सत्त्वं चाभावोदयेपु . - " ) F5 चरयति ( for रचयति ) . C ° चित्तेनु ( for

' चित्तानु " ) . 4 ) F3 कामं कामं ; / " कार्य मंत्री ( for काम मन्त्री ) . As कविरपि . C

स्वेदयुक्तरयुक्तः ; D खेदभावरमुक्तः ; Ja भेदभावैरमुक्त :

BIS . 2911 ( 1215 ) Bhartr . ed . Bohl . 3. 18. Haeb 2 102. Subhāsh . 316 ;

SR.B. p . 142.31 ; SN . 844 .