Tawney

The youthful freshness of my heart is worn with old decay, The beauty of my limbs hath passed unrecognized away, Grim Fate brings nigh with giant strides the unrelenting hour; What hope but in the feet of him who smote Love's wanton power?

Mādhavānanda

  जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं     हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैविर्ना ।   किं युक्तं सहसाभ्युपैति बलवान्काल: कृतान्तोऽक्षमी     हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गति: ।।८३।। 83. Desires have worn off in our heart. Alas! Youth has also passed away from the body. The virtues have proved barren for want of appreciative admirers. The powerful, all-destroying, unrelenting Death is fast hastening in! What is to be done? Ah me! I see there is no other refuge left except the feet of the Destroyer of Cupid. [मदनान्तक—Śiva is so called in allusion to His having turned the god Cupid to ashes on the eve of His marriage with Gaurī.]

Telang

verse

Text (not proofread)

जीर्णा एव मनोरथाः स्वहृदये यातं जरां यौवनं

हन्ताङ्गेषु गुणाश्च बन्ध्यफलतां याता गुणज्ञैर्विना ।

किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोक्षमी

द्याज्ञावं स्मरशासनाङ्गियुगलं मुक्त्वास्ति नान्या गतिः ॥ ९ १ ॥

footnote

Text (not proofread)

XCI . ( 4 ) ० था : ख ० ; ° थाच . T. K. Bo . N. G. ° थः ख Bo.n. जरा

यो ; च तद्यो ° A. N. T. K. Bo . G. ( 6 ) ध्य ° ; ° ध्य . A. ( c ) ° काळः कृता

न्तक्षिमी ; काळी हि सर्वान्तकृत् . A. Bo.n ( 4 ) ह्या ० ; हा . N. अ ° Bo . G. न T.

K. ज्ञा ° ; ध्या ° . T. K. स्मरशासनायुगलम् ; मदनान्तकाड्डियुगुलम् . K. N.

Bo . G. मदनान्तकारियुगळम् T. मधुसूदनाङ्किमळम् . P. R. A. Bon ( in

which two युगलम् for कमळम ) त्रिपुरान्तकाडियुगलम् M. मुक्त्वास्ति ; मुक्तेस्तु .

T. K. Bo ( orig . Bo.n. ) नान्यास्ति . A. नान्या ; मुक्ता . A.

endnote

Text (not proofread)

St. XCI.¹ . ( Râmarshi ) but it means absorbed as in St.

2. For the second line also comp . St. 2. t is better than in

the fourth line . With , e might be taken as standing by itself ,

it being the which is . A curious variant for

is a which Râmarshi comments on , though in the copy we

have , the text is written वन्ध्य , He says विन्ध्याचळफळतुल्यत्वं याताः

प्राप्ताः । विन्ध्याचलस्य हि अतिगहनत्वेन मनुष्याणां दुःसंचारत्वात् अनेकानि फलानि

अनुपभोग्यतान्निरयैकाणि भवन्ति - S ’ & rdúlavilsridita .

Gopinath1914

Text (not proofread)

Gopinath1896

Text (not proofread)

Kosambi

verse

Text (not proofread)

जीर्णा एव मनोरथाः मनोरथाः स्वहृदये यातं च तद् यौवनं

हन्ताङ्गेषु गुणाश् च वन्ध्यफलतां याता गुणज्ञैर्विना ।

किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोऽक्षमी

आ ज्ञातं मदनान्तकाडियुगलं मुक्त्वास्ति नान्या गतिः ॥ २४ ९ ॥

footnote

Text (not proofread)

249 { V } Om . in A F1 GVs2387 BORI329 Punjab 2101 and NS2 .

Missing in Y7 . " ) J जीर्णान्येव . ( CS ( except X Y 3 ; 17 missing ) मनोरथाश्च ;

Eot . v . 2 ' रथाः सु- ; J स्थानि 0 ( for ' रथाः स्व ) . Estt . ot . F1 I जातं ; Ec व्याप्तं ( for यातं ) .

Ea H जरां ; E0.3–5 Hat जरा ; I तथा ; Ji न तद् ; G1 M. 2 तु तद् ( for च तद् ) . - 0 ) Fa

हीनांगेषु . Hic.3 विंध्यफलतां ; J2 . 3 वंद्यफलतां ; X ( G1 Mi - + मे विफलतां . E3 . I जाता ;

F2 . 1 प्राप्ता ; J3 यात्रा- ( for याता ) . 1 ) गुणैर्येर c ) 10 किं युक्तिं ; X व्यक्तं तत् ; G5 G० युक्तं तत्

( for किं युक्तं ) . II2 Y3 Gal Me [ अ ] भ्युपैति ; Ms [ अ ] प्युपैति Jat 3 बलवत् Est कामः ;

F2 काले ( for काल :) . I : हि सर्वं कृतं ; o हि सर्वातकृद् · X कृतेर्थेक्षमी ; X 3 हि लोकांतकृत् ( for

कृतान्तोऽक्षमी ) . – 4 ) B ( B2 by corr . ) Jit X2 Y 1-6 . TG1.15 M1 2 3 हा ज्ञातं ( Ba

1m.v. न ज्ञातं ) ; C मुक्त्वैकं ; D नाज्ञातं ; Eo . 2. 4 ह्याज्ञानं ; D3 W2t . 3. + ह्यज्ञानं ; P2 तज्ज्ञानं ; F3

W1.20 न ध्यातं ; + यज्ज्ञानं ; F5 Fs अज्ञातं ; II I ( orig . ) J2 X 2 ह्याज्ञातं ; I ( by corr . ) , नो ज्ञातं ;

X1 हाः सातं ; Y1 G 3 ह्यज्ञातं ; X 3 भो ज्ञातं ; G2 ह्यज्ञानान् ; Mi. 5 हा ध्यातं ( for आ ज्ञातं which

is found in Hic . 3c Jic . 3 ) . B C D F3.4m.v. ! H I मधुसूदना ; E F 2. Hac.v.3c.v. J Ya

त्रिपुरांतका • DE5Y1 . 3 युगुलं ; H JI -कमलं . C दीनस्य ; D Eo . 2 J3 मुक्तास्ति ; 2 मुक्तेस्तु ;

Jat मुक्तासि ; Ys त्यक्त्वास्ति ( for मुक्त्वाति ) . C कान्या ( for नान्या ) .

BIS . 2425 ( 976 ) Bhartr ed Bohl . 3. 83. Haeb 78. lith ed . II . 84 , III . 79 .

Galan 81 .