Ryder

WIPE OUT DELUSION Wipe out delusion, O my soul!   Seek peace in Shiva ever; Dwell on the banks whereunder roll   Floods of the sacred river; Who trusts in waves that break and crash,   In bonfires' flaming flakes, In bubble or in lightning-flash,   In women, streams, or snakes?

Tawney

Abandon empty hopes, and place thy trust, my breast, In Ganga, and in him who bears the moony crest; Whoe'er confides in snakes, waves, women, bubbles, flames, Lightnings or mountain streams, his want of sense proclaims.

Mādhavānanda

  मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ     चेत: स्वर्गतरङ्गिणीतट­भुवामासङ्गमङ्गीकुरु ।   को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च     ज्वालाग्रेषु च पन्नगेषु च सुहृद्वर्गेषु च प्रत्यय: ।।६४।। 64. Clear off delusion and earn devotion to Him whose crown is begemmed with the crescent. Oh my mind, accept attachment to some spot on the banks of the celestial river (Gaṅgā). What reliability is there on waves or bubbles, flashes of lightning or (smiles of) fortune, in tongues of flame, serpents, or hosts of friends?

Telang

verse

Text (not proofread)

मोहंमार्जयतामुपाय रतिं चन्द्रार्धचूडामणी

चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु ।

को वा वीचिषु बुहुदेषु व तडिल्लेखासु च स्त्रीषु च

ज्वालाग्रेषु च पत्रमेषु च सरिद्वेगेषु च प्रत्ययः ॥ ६० ॥

footnote

Text (not proofread)

I.X. ( a ) ● पार्ज ; पाश्र ° T. K. Bo . ( orig . Bo.n. ) ० ० G. ( b )

● वामा ; वि व्या ● K. Bo . ( orig . Bo.n. ) ( c ) को ; नो . C. ° लेखा ;

● लोळा ● B. स्त्री ° ; श्री ० A.T. K. N. ( d ) ब्ना ० ; जा ° K. सरिद्वेगे ; सुह

दूर्गे ° ( ! ) G. N. सरि दुर्गे ° T. K. Bo . सरिदुर्गे ° Bo.m.

endnote

Text (not proofread)

St. LX.Some copies read explaining a by

प्रसिद्धां परमसुखानन्ददायिनीम् ( Rāmarshi . ) मार्जयताम् may also be talken as

a genitive plural " acquire that devotion to S'iva which belongs

to those who clear off their delusion . " For the construction ,

comp . Misc . Stanza 25 , the form af being accounted for at Siddh .

Kaum . II . , 188 ( ) or p . 182. दूरीक्रियताम् of the comment

ary is inadmissible , being not a passive form . For see note

Nitis'ataka St. 32. In introducing the last two lines Râmarshi

says ननु ख्यादिभोगान्विहाय कथमेतत्यूर्वोक्तं विधीयते इति चेन्सलाह | वा अहो एनेषु वस्तुषु

कः प्रत्ययः ॥ On स्त्रीषु ho says अङ्गनासु अकाम चपळते • कः प्रत्यय : वास्तु कामेन

VIA HIÃted : || on Whàg , vachd a :: He winds up thus ,

एने न पदार्था : सेवयितन तथा तथा कुन्तीति भाष : दृष्टान्तेन नित्यमानन्दरूपं श्रीमद्देशं

भजेति भाव : The implication is that everything except devotion to

S'iva is untrustworthy like the things enumerated .-- Sárdúla

vikridita .

Gopinath1914

Text (not proofread)

Gopinath1896

Text (not proofread)

Kosambi

verse

Text (not proofread)

मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ

चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु ।

को वा वीचिषु बुहुदेषु च तडिल्लेखासु च स्त्रीषु च

ज्वालाग्रेषु च पन्नगेषु च सरिद्वेगेषु च प्रत्ययः ॥ १८२ ॥

footnote

Text (not proofread)

182 * Om . in BORI 329. Punjab 2101 , Vextra 2. 7. a ) E com . मोहं

मार्जयताम् . F1 तत्त्वतः कुरु ; W Get तामुपाश्रय ( for तामुपार्जय ) . Do.3 It चंद्रार्क ; Ja

चंद्रोर्ध . - de d 0 ) A Lo -तटभुजाम् ; J3 तटभवाम् ( संसर्गम् ; Y : आसंसम् ( for आसङ्गम् ) .

" ) A एको वीचिपु ; G1 M + को वीचीपु च ; Gat.v. को वा विद्विषु . Fs बुद्धिदेषु ( for

बहुदेषु ) . Eot F1.2 J3 M1 तटिल्लेखासु च स्त्रीषु च ; J1.2 W1 Y3-4 T1 . 2 G4 5 M3 तडि -

( J2 Y2.7 G + M3 ° टि ) ल्लेखासु च श्रीषु च ; X तडिल्लेखासु वल्लीषु च ; Y2 तटिल्लेखासु योषित्सु

च ; G1 M2 तटिल्लोला ( M2 तडिल्लेखा ) मतल्लीषु च ; Get तटिल्लोलासु च श्रीषु च ; G3 M45

तटि ( 3 ° डि ) द्वल्लीषु च श्रीषु च ( Mom . first च ) . - ( ) A2 D ज्वालायेपु ; T3 ज्वालाशेपु .

X Y1 सरीसृपेषु ( for च पन्नगेषु ) . Yo T G5 सुहृद् ( for सरिद् ) . CF6 - दुर्गेषु ; F1.4

-भंगेषु ; I J W1.2 Y 4-6 8 T G1 45 M 1 3 वर्गेषु ; X Y1Gst पूरेषु ; M45 पूगेषु ( for

चेगेषु ) . A Eoat • ( orig . ) and Ec नः ; D E3-6 H23 X कः ( for the last घ ) .