Tawney

Hope is a stream, its waves desires, by stormy passions tossed. With cruel longings lurking deep,* by light-winged visions crossed, Resolves like firmly planted trees its floods uprooting bear, Its madness swirls in eddying rings beneath its banks of care; But those, who in devotion's bark attain its further shore, Rejoice, for this unstable world enslaves their souls no more. * Like alligators; the visions are compared to birds.

Mādhavānanda

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला   रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्या: पारगता विशुद्धमनसो नन्दन्ति योगीश्वरा: ।।१०।। 10. Hope is like a flowing river of which the ceaseless desires constitutes the waters; it rages with the waves of keen longings, and the attachments for various objects are its animals of prey; scheming thoughts of greed are the aquatic birds that abound on it, and it destroys in its course the big trees of patience and fortitude; it is rendered impassable by the whirlpools of ignorance, and of profound depth of bed as it is, its banks of anxious deliberation are precipitous indeed. Such a river the yogīs of pure mind pass across to enjoy supreme felicity.

Telang

verse

Text (not proofread)

आशा नाम नदी मनोरथजला तृष्णातर ङ्गाकुला

रागग्राहवती वितर्कविहंगा धैर्यद्रुमध्वंसिनी ।

मोहावर्त सुदुस्त रातिगहना प्रोत्तुङ्ग चिन्तातटी

तस्याः पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥४५ ॥

footnote

Text (not proofread)

XLV . ( 6 ) धैर्य ; धर्मं . K. G. T. ( 0 ) प्रो ० ; स ० . T. तटी ; टवी . P. ( d )

● सो ; ° सा . T. P. ° साम् . Bon . ● न्ति ; न्तु . M. ° गीश्वरा : ० ; ० गेश्वर : Bo.n.

endnote

Text (not proofread)

St. XLV.- . Comp . St. 45 Nitis'ataka . Râmarshi takes

ª¾Ã ä Êt as a compound . f = misgivings , doubts . The banks

of rivers are often spoken of as thronged by birds . Comp . Ritusan

hara ( S'arad ) St. 28 , Ramarshi's comment on this runs as follows :

किंभूता | मनीरथजला मनोरथा इदं कृतं इदं करिष्यामि पश्चादिदं भविष्यतीति अभि

लाषा : ते एवं जळानि पानीयानि यस्यां सा तथा आशायाँ हि मनोरथाः सन्तीति भावः ।

नद्यामपि जलैर्भाग्यम् ॥ पुनः किं ० तृष्णातरङ्गाकुळा | नृष्णाशब्देन भतिलौल्यं असंतोष

इत्यर्थः स्ता ( sic ) एक तरङ्गा : कमोळा : तैराकुळा व्याा यत्राशा भवति तवासंतोषः

प्रसिद्धनद्या तरजाकुला भवनि || पुनः किं ० रागग्राहवती | रज्जयन्ति

स्वभावान्तरं प्रापयन्ति ते रागा : कामक्रोधादय एवं ग्राहा : मकर तिमिशिशुमारादयः

जलजीवविशेषा : विद्यन्ते यस्यां सा तथोक्ता । एतेन यत्राशा तत्र रागादयो भवन्तीत्यर्थः ।

नयामी ग्राभवितव्यम् || पुनः किंलक्षणा वितर्कविहगा | अस्मिन्कृते इदं भविष्यात

न भवेष्यतीति चेन्या ( ? ) दय ऊहाः त एव विहगाः पक्षिणो यस्यां सा तथा | एतेन यत्रा ,

शा तंत्र विनर्का भवन्तीति भावः | नद्यामपि पक्षिणी मराळचक्रवाकवकाद्या भवन्ति !!

पुन : किं ० बैर्यद्रुमध्वंसिनी । धैर्य वीरलं निर्विकारचित्तत्वमित्यर्थः । नदेव दुमा

वृक्षाः तान्ध्वसयति पातयनीति तथा | प्रसिद्धनद्यपि नटस्थनुमान्पातयति । एतेन यत्राशा

भवति तत्र वैर्य न भवतीत्यर्थः || पुनः किं ० मोहावर्तसुदुस्तरा | मोहा अज्ञानान्येव

परमार्थज्ञानशून्यत्वमित्यर्थ : आवर्ताः पयसां भ्रमाः तैः कृत्वा ( sic ) सुनर मतिशयेन दुस्तरा

न तरीतुं शक्या व्यक्तुं न शक्यते इत्यर्थः । एतेन यत्राशा तत्र मोही भवनीत्यर्थ : । प्रसिद्धन

ग्रामपि आवतर्भवितव्यम् || पुनः किंलक्षणा भाशानदी । अत एव अतिंगहना अतिश

येन गहना दुस्तरा तरीतुं न शक्यत इत्यर्थः । प्रसिद्धमहानद्यपि दुरुत्तरा अतिगहना

भवति || पुनः किं प्रोत्तुजचिन्तातठी | प्रोत्तुङ्गा अतिमहत्यः चिन्ता अस्मिन्

जाने सति किं करिष्यामि किं भविष्यति पुत्रकळत्रादीन् कथं भविष्यामोत्याद्याः

आत्मनो हीनत्वप्रतिपादिका : ना एव तटानि तौराणि यस्याः सा तथोक्ता | एतेन यत्राशा

भवनि तत्र महत्यश्चिन्ता भवन्तीत्यर्थः 1 । प्रसिद्धनद्यामपि तटैर्भवितव्यम् || आशाया हि अनव

च्छिन्नमवाहरूपलेन नद्या सहोपमेयता || The Stanza occurs at p . 319 of the

Kávyasangraha . - Sardalavikridita .

Gopinath1914

Text (not proofread)

Gopinath1896

Text (not proofread)

Kosambi

verse

Text (not proofread)

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला

रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।

मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्ग चिन्तातटी

तस्याः पारगता विशुद्धमनसो नन्दन्तु योगीश्वराः ॥ १७३ ॥

footnote

Text (not proofread)

173 Punjab 2101 , V extra 2 , 4 , 4 ) D विकर्त ; Y3 विकर्क J10 -गहना ; W

-विग्रहा ( for -विहगा ) . W धर्मद्रुम - ° ) X1 [ अ ] पि ; Ms सु- ( for [ अ ] ति- ) . I प्रोत्तंग- ;

W1.6 उत्तुंग C -चिंतातटा ; H2 चिंताटवी . ( d ) B B पारमिता ; Eat तीरगता . Ha मनसा .

A3 D E F ( except F 1 ) I Jat 2 S नंदंति .

BIS . 1047 ( 397 ) Bhartṛ . ed . Bohl . Haeb . lith . ed . I and Galan 3. 11. lith . ed .

II . 45. Subhāsi . 7 and 97 ; Śp . 4103 ( Bh . ) ; SRB . p . 367.76 ( Bh . ) ; SRH . 200.33

( Bh . ) ; SRK . p . 67 8 ( Bh . ) ; Sāntis . 4. 26 ; SK . 7. 16 ; SV . 1010 ; SL . I. 40b ; SN ,

347 ; SSD . 4. f . 25b .