Tawney

The moon the lord of healing herbs,   Whose gleaming horn is Siva's crest, Is doomed with dim eclipse to pine;   None can avoid grim Fate's behest.

Telang

verse

Text (not proofread)

अयममृतनिधानं नायकोप्योषधीनां

शतभिषगनुयातः शम्भुमूर्ध्नोवतंसः ।

विरहयति न चैनं राजयक्ष्मा शशाङ्क

इतविधिपरिपाकः केन वा लङ्घनीयः ॥ २२ ॥

endnote

Text (not proofread)

St. XXII . - One of the moon's names is . For the story

of his getting that position see Matsyapurâņa XXIII . , 10-13 . - .

- one hundred physicians , and a constellation of that name .

See Varahamihira ( by Kern . ) Chap . CV . , 4. - Máliní .

Kosambi

verse

Text (not proofread)

अयममृतनिधानं नायकोऽप्योषधीनां

शतभिषगनुयातः शंभुमूर्धावतंसः ।

विरहयति न चैनं राजयक्ष्मा शशाङ्क

हतविधिपरिपाकः केन वा लङ्घनीयः ॥ २० ९ ||

footnote

Text (not proofread)

209 { N } Found only in X and Y TG M ( except Y₁ G2.3.5 and Śrugeri 309 .

X8 प्रक्षिप्तः ) X readings are confused with thoso of उड्डुगणपरिवारो . - " ) Yg Y3 G + M 1. 2

स्वयम् ( for अयम् ) . Y2.8 T23 Ga औषधीनां - ) Y० मूर्ध्नावतंस . X Y अमृतमयशरीर :

( X1 ° री ) कान्तियुक्तोपि चन्द्रः - " ) Y2 विहरयति ; X 3 तदपि च ; Yr Y7 Ma विसृजति नः Ga Ma

ग्लपयति च ; Mi2 परिहरति . Y2 G + यदेनं ; Y : वियुक्ते ; Y1 Ms. 5 हि चैनं ; G1 Ms तथैनं . X

भवत विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ( for cd ) .

BIS . 551. Cānakyanitidarpana 15.14 ; SRB p . 93. 84 ; SSD . 4. f . 3a .