Kosambi

verse

Text (not proofread)

भो मर्त्याः शृणुत स्फुटाक्षरमिदं वाक्यं शिवप्राप्तये

सन्तः क्रीडनमिन्द्रियैः सुखलवप्राप्त्यर्थमभ्युद्यताः ।

संसारे क्षणभङ्गभङ्गुरतरे लभ्यं न चात्यन्तिकं

स्वात्मन्यस्ति समाधिनिर्मितसुखं यत् तत् स्वयं चिन्त्यताम् ॥ २ ९ ५ ॥

footnote

Text (not proofread)

295 { V } Found in ACD F + ( V100 = 99 ) [ Also BORI 329 and Punjab

2101 , V75 ; BORI 328 V102 ( 100 ) ; Punjab 697 V93 ) – 4 ) A3 शिवप्रीतये ; CD

Punjab 2885 शिवावाप्तये . - ) ८ C क्रीडितुम् ( for क्रीडनम् ) . A8 लवप्रायै सम् ; C

° लवावाध्यर्थम् . – ° ) F4 - भंगुरतरं C वाध्यंतिकं ( for चात्यन्तिकं ) . a ) C स्वात्मन्यस्त c

F1 -निर्मल- ( for -निर्मित- ) . C चेतः समा ; D ये तत्समा ; F + यतः स्वयं ( for यत् तत् स्वयं ) .