Ryder

ALL THESE THINGS SHALL BE ADDED What though she have a bosom sweet,   A form to beauty wed, A face in which the graces meet-   She must not turn your head. Nay, if her charm your fancy haunts,   Then live on virtue's food; One cannot have the things he wants   Except by being good.

Brough

Granted her breasts are firm, her face entrancing, Her legs enchanting - what is that to you? My mind, if you would win her, stop romancing. Have you not heard, reward is virtue’s due?

Gopinath1914

Text (not proofread)

Gopinath1896

Text (not proofread)

Kosambi

verse

Text (not proofread)

तस्याः स्तनौ यदि घनौ जघनं च हारि

वक्रं च चारु तव चित्त किमाकुलत्वम् ।

पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा

पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ १३६ ॥

footnote

Text (not proofread)

136 ad ) F2 अस्याः ; J 1 स्त्रीणां ; W 2 तत्तस्याः ; M. 1.5 यस्याः ( for तस्याः ) . JI यदि ( for

स्तनौ ) . C यदि घनं ; J1 स्तनतटा ; J2 सुविपुलौ ( for यदि घना ) . Fs W1-3 विहारि ; G1 Ms

च भारि ( for च हारि ) . Y1 इहाकुलं किं ( for किमाकुलत्वम् ) . For 13644 , X Yic.v.

subst .: पीनस्तनौ कनककुम्भमयौ सुचारु वक्रं तथैव जघनं रुचि राखिलाङ्गम् ।

- 0 ) Ys पुण्यां . Y3 X3 कुरु ; G + कृतं तु ( for कुरुष्व ) . ( यतितेषु ; Fs यदि तत्र ; X 2 यदि तासु ,

C तवापि ; F तवाभि- ( for तवास्ति ) . ( a ) A पुण्यं ( for पुण्यैर् ) . M2.5 फलंति ( for

भवन्ति ) . X1 समेहितार्था :; Ms. समीहितानि .

BIS . 2529 ( 1016 ) Bhartr . ed . Bohl . 1. 17. Haeb 19. Satakāv 63 ; JSV . 302 .

3 ; SLP 5.18 ( Bh . ) .