Kanda 6 YK-126-Hanuma recounts to Bharata about Rama in the forest 0

बहूनि नाम वर्षाणि गतस्य सुमहद्वनम्

शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम्

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे

एति जीवन्तमानन्दो नरं वर्षशतादपि

राघवस्य हरीणां कथमासीत् समागमः

कस्मिन् देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः

पृष्टो राजपुत्रेण बृस्यां समुपवेशितः

आचचक्षे ततः सर्वं रामस्य चरितं वने

यथा प्रव्राजितो रामो मातुर्दत्तो वरस्तव

यथा पुत्रशोकेन राजा दशरथो मृतः

यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात् प्रभो

त्वयाऽयोध्यां प्रविष्टेन यथा राज्यं चेप्सितम्

चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शन

निमन्त्रितस्त्वया भ्राता धर्ममाचरता सताम्

स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम्

आर्यस्य पादुके गृह्य यथाऽसि पुनरागतः

सर्वमेतन्महाबाहो यथावद्विदितं तव

त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे

अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम्

परिद्यूनमिवात्यर्थं तद्वनं समपद्यत

तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगायुतम्

प्रविवेशाथ विजनं सुमहद्दण्डकावनम्

तषां पुरस्ताद्बलवान् गच्छतां गहने वने

निनदन् सुमहानादं विराधः प्रत्यदृश्यत

तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम्

निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम्

तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ

सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः

शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः

अभिवाद्य मुनीन् सर्वान् जनस्थानमुपागमत्

ततः पश्चाच्छूर्पणखा रामपार्श्वमुपागता

ततो रामेण सन्दिष्टो लक्ष्मणः सहसोत्थितः

प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्

हतानि वसता तत्र राघवेण महात्मना

एकेन सह सङ्गम्य रणे रामेण सङ्गताः

अह्नश्चतुर्थभागेन निश्शोषा राक्षसाः कृताः

महाबला महावीर्यास्तपसो विघ्नकारिणः

निहता राघवेणाजौ दण्डकारण्यवासिनः

राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे

ततस्तेनार्दिता बाला रावणं समुपागता

रावणानुचरो घोरो मारीचो नाम राक्षसः

लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः

अथैनमब्रवीद्रामं वैदेही गृह्यतामिति

अहो मनोहरः कान्त आश्रमो नो भविष्यति

ततो रामो धनुष्पाणिर्धावन्तमनुधावति

तं जघान धावन्तं शरेणानतपर्वणा

अथ सौम्य दशग्रीवो मृगं याते तु राघवे

लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा

जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव

त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम्

प्रगृह्य सीतां सहसा जगामाशु रावणः

सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः

ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम्

प्रविवेश ततो लङ्कां रावणो लोकरावणः

तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि

प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः

तृणवद्भाषितं तस्य तं नैर्ऋतपुङ्गवम्

अचिन्तयन्ती वैदेही अशोकवनिकां गता

न्यवर्तत ततो रामो मृगं हत्वा महावने

निवर्तमानः काकुत्स्थोऽदृष्ट्वा गृध्रं प्रविव्यथे

मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः

गोदावरीमन्वचरद्वनोद्देशांश्च पुष्पितान्

आसेदतुर्महारण्ये कबन्धं नाम राक्षसम्

ततः कबन्धवचनाद्रामः सत्यपराक्रमः

ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः

तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत

भ्रात्रा निरस्तः क्रुद्धेन सुग्रीवो वालिना पुरा

इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः

रामस्य बाहुवीर्येण स्वराज्यं प्रत्यपादयत्

वालिनं समरे हत्वा महाकायं महाबलम्

सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः

रामाय प्रतिजानीते राजपुत्र्याश्च मार्गणम्

आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना

दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः

तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे

भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत

भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान्

समाख्याति स्म वसतिं सीताया रावणालये

सोऽहं शोकपरीतानां दुःखं तज्ज्ञातिनां नुदन्

आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः

तत्राहमेकामद्राक्षमशोकवनिकां गताम्

कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम्

तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम्

अभिज्ञानं मे दत्तमर्चिष्मान् महामणिः

अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः

मया पुनरागम्य रामस्याक्लिष्टकर्मणः

अभिज्ञानं मया दत्तमर्चिष्मान् महामणिः

श्रुत्वा तु मैथिलीं हृष्टस्त्वाशशंसे जीवितम्

जीवितान्तमनुप्राप्तः पीत्वाऽमृतमिवातुरः

उद्योजयिष्यन्नुद्योगं दध्रे कामं वधे मनः

जिघांसुरिव लोकान्ते सर्वाँल्लोकान् विभावसुः

ततः समुद्रमासाद्य नलं सेतुमकारयत्

अतरत् कपिवीराणां वाहिनी तेन सेतुना

प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः

लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम्

शक्रेण समागम्य यमेन वरुणेन

महेश्वरस्वयम्भूभ्यां तथा दशरथेन

तैश्च दत्तवरः श्रीमानृषिभिश्च समागतः

सुरर्षिभिश्च काकुत्स्थो वराँल्लेभे परन्तपः

तु दत्तवरः प्रीत्या वानरैश्च समागतः

पुष्पकेण विमानेन किष्किन्धामभ्युपागमत्

तं गङ्गां पुनरासाद्य वसन्तं मुनिसन्निधौ

अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि

ततस्तु सत्यं हनुमद्वचो महन्निशम्य हृष्टो भरतः कृताञ्जलिः

उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः