Kanda 6 YK-124-Rama lands at Sage Bharadwaja hermitage 0

पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः

भरद्वाजश्रमं प्राप्य ववन्दे नियतो मुनिम्

शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे

कच्चिच्च युक्तो भरतो जीवन्त्यपि मातरः

एवमुक्तस्तु रामेण भरद्वाजो महामुनिः

प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत्

पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते

पादुके ते पुरस्कृत्य सर्वं कुशलं गृहे

स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं केवलम्

पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम्

सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम्

दृष्ट्वा तु करुणा पूर्वं ममासीत् समितिञ्जय

कैकेयीवचने युक्तं वन्यमूलफलाशिनम्

साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम्

समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा

सर्वं सुखदुःखं ते विदितं मम राघव

यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम्

ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान्

रावणेन हृता भार्या बभूवेयमनिन्दिता

मारीचदर्शनं चैव सीतोन्मथनमेव

कबन्धदर्शनं चैव पम्पाभिगमनं तथा

सुग्रीवेण ते सख्यं यच्च वाली हतस्त्वया

मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य

विदितायां वैदेह्यां नलसेतुर्यथा कृतः

यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः

सपुत्रबान्धवामात्यः सबलः सहवाहनः

समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः

सर्वं ममैतद्विदितं तपसा धर्मवत्सल

अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर

अर्ध्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि

बाढमित्येव संहृष्टो धीमान् वरमयाचत

अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः

फलान्यमृतकल्पानि बहूनि विविधानि

भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः

तथेति प्रतिज्ञाते वचनात् समनन्तरम्

अभवन् पादपास्तत्र स्वर्गपादपसन्निभाः

निष्फलाः फलिनश्चासन् विपुष्पाः पुष्पशालिनः

शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः

सर्वतो योजनास्तिस्रो गच्छतामभवंस्तदा

ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैव

कामादुपाश्नन्ति सहस्रशस्ते मुदाऽन्विताः स्वर्गजितो यथैव