Kanda 6 YK-114-Vibhishana brings Seetha to Rama 0

उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः

रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम्

यन्निमित्तोऽयमारम्भः कर्मणां फलोदयः

तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि

सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा

मैथिली विजयं श्रुत्वा तव हर्षमुपागमत्

पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया

भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम्

एवमुक्तो हनुमता रामो धर्मभृतां वरः

अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः

दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन्

उवाच मेघसङ्काशं विभीषणमुपस्थितम्

दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्

इह सीतां शिरस्स्नातामुपस्थापय मा चिरम्

एवमुक्तस्तु रामेण त्वरमाणो विभीषणः

प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत्

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता

यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति

एवमुक्ता तु वेदेही प्रत्युवाच विभीषणम्

अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप

तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः

यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि

तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता

भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत

ततः सीतां शिरस्स्नातां युवतीभिरलङ्कृताम्

महार्हाभरणोपेतां महार्हाम्बरधारिणीम्

आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम्

रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः

सोऽभिगम्य महात्मानं ज्ञात्वाऽपि ध्यानमास्थितम्

प्रणतश्च प्रहृष्टश्च प्राप्तं सीतां न्यवेदयत्

तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्

हर्षो दैन्यं रोषश्च त्रयं राघवमाविशत्

ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन्

विभीषणमिदं वाक्यमहृष्टं राघवोऽब्रवीत्

राक्षसाधिपते सौम्य नित्यं मद्विजये रत

वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु

तद्वचनमाज्ञाय राघवस्य विभीषणः

तूर्णमुत्सारणे यत्नं कारयामास सर्वतः

कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः

उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः

ऋक्षाणां वानराणां राक्षसानां सर्वशः

वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा

तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः

वायुनोद्वर्तमानस्य सागरस्येव निस्वनः

उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान्

दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः

संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव

विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः

किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः

निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम

गृहाणि वस्त्राणि प्राकारास्तिरस्क्रियाः

नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः

व्यसनेषु कृच्छ्रेषु युद्धेषु स्वयंवरे

क्रुतौ विवाहे दर्शनं दुष्यति स्त्रियाः

सैषा युद्धगता चैव कृच्छ्रे महति स्थिता

दर्शनेऽस्या दोषः स्यान्मत्समीपे विशेषतः

तदानय समीपं मे शीघ्रमेनां विभीषण

सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम्

एवमुक्तस्तु रामेण सविमर्शो विभीषणः

रामस्योपानयत् सीतां सन्निकर्षं विनीतवत्

ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः

निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम्

कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः

अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम्

लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली

विभीषणेनानुगता भर्तारं साऽभ्यवर्तत

सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि

रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी

विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता

उदैक्षत मुखं भर्तुः सौम्यं सोम्यतरानना

अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य

वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम्