Kanda 6 YK-113-Hanuma informs Seetha about Rama s victory 0

इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः

प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः

ददर्श मृजया हीनां सातङ्कामिव रोहिणीम्

वृक्षमूले निरानन्दां राक्षसीभिः समावृताम्

निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य

दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम्

तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत्

सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः

रामस्य वचनं सर्वमाख्यातुमुपचक्रमे

वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः

विभीषणसहायश्च हरीणां सहितो बलैः

कुशलं चाहु सिद्धार्थो हतशत्रुररिन्दमः

विभीषणसहायेन रामेण हरिभिः सह

निहतो रावणो देवि लक्ष्मणस्य नयेन

पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः

अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना

प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये

दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे

लब्धो नो विजयः सीते स्वस्था भव गतव्यथा

रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता

मया ह्यलब्धनिद्रेण दृढेन तव निर्जये

प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ

सम्भ्रमश्च गन्तव्यो वर्तन्त्या रावणालये

विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम्

तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे

अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः

एवमुक्ता समुत्पत्य सीता शशिनिभानना

प्रहर्षेणावरुद्धा सा व्याजहार किञ्चन

अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्

किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे

एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता

अब्रवीत् परमप्रीता हर्षगद्गदया गिरा

प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्

प्रहर्षवशमापन्ना निर्वाक्याऽस्मि क्षणान्तरम्

हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम

मत्प्रियाख्यानाकस्येह तव प्रत्यभिनन्दनम्

हि पश्यामि तत् सौम्य पृथिव्यामपि वानर

सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम्

हिरण्यं वा सुवर्णं वा रत्नानि विविधानि

राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम्

एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः

गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः

भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि

स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम्

तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव

रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते

अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः

हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम्

तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा

ततः शुभतरं वाक्यमुवाच पवनात्मजम्

अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम्

बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम्

श्लाघनीयोऽनिलस्य त्वं पुत्रः परमधार्मिकः

बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम्

तेजः क्षमाधृतिर्धैर्यं विनीतत्वं संशयः

एते चान्ये बहवो गुणास्त्वय्येव शोभनाः

अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत्

प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः

इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे

हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा

क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्

घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः

राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे

मुष्टिभिः पाणिभिः सर्वाश्चरणैश्चैव शोभने

इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः

घातैर्जानुप्रहारैश्च दशनानां पातनैः

भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा

नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः

निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः

एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि

हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः

एवमुक्ता हनुमता वैदेही जनकात्मजा

उवाच धर्मसहितं हनुमन्तं यशस्विनी

राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया

विधेयानां दासीनां कः कुप्येद्वानरोत्तम

भाग्यवैषम्ययोगेन पुरादुश्चरितेन

मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते

प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्

दासीनां रावणस्याहं मर्षयामीह दुर्बला

आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन्

हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम

अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः

ऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम

परः पापमादत्ते परेषां पापकर्मणाम्

समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः

पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम

कार्यं करुणमार्येण कश्चिन्नापराध्यति

लोकहिंसाविहाराणां रक्षसां कामरूपिणाम्

कुर्वतामपि पापानि नैव कार्यमशोभनम्

एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः

प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम्

युक्ता रामस्य भवती धर्मपत्नी यशस्विनी

प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः

एवमुक्ता हनुमता वैदेही जनकात्मजा

अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम

तस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः

हर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः

पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्

स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम्

तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम्

आजगाम महावेगो हनुमान् यत्र राघवः