Kanda 6 YK-111-Mandodari laments on Ravana s death 0

तासां विलपमानानां तथा राक्षसयोषिताम्

ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत

दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा

पतिं मण्डोदरी तत्र कृपणा पर्यदेवयत्

ननु नाम महाभाग तव वैश्रवणानुज

क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः

ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः

त्वं मानुषमात्रेण रामेण युधि निर्जितः

व्यपत्रपसे राजन् किमिदं राक्षसर्षभ

कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्

अविषह्यं जघान त्वां मानुषो वनगोचरः

मानुषाणामविषये चरतः कामरूपिणः

विनाशस्तव रामेण संयुगे नोपपद्यते

चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे

सर्वतः समुपेतस्य तव तेनाभिमर्शनम्

यदैव जनस्थाने राक्षसैर्बहुभिर्वृतः

खरस्तव हतो भ्राता तदेवासौ मानुषः

यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि

प्रविष्टो हनुमान् वीर्यात्तदैव व्यथिता वयम्

यदैव वानरैर्घोरैर्बद्धः सेतुर्महार्णवे

तदैव हृदयेनाहं शङ्के रामममानुषम्

अथवा रामरूपेण कृतान्तः स्वयमागतः

मायां तव विनाशाय विधायाप्रतितर्किताम्

अथवा वासवेन त्वं धर्षितोऽसि महाबल

वासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे

व्यक्तमेष महायोगी परमात्मा सनातनः

अनादिमध्यनिधनो महतः परमो महान्

तमसः परमो धाता शङ्खचक्रगदाधरः

श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः

मानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः

सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः

सर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया

सराक्षसपरीवारं हतवांस्त्वां महाद्युतिः

इन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया

स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः

क्रियतामविरोधश्च राघवेणेति यन्मया

उच्यमानो गृह्णासि तस्येयं व्युष्टिरागता

अकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव

ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य

अरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते

सीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम्

वसुधायाश्च वसुधां श्रियः श्रीं भर्तृवत्सलाम्

सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम्

अप्राप्य चैव तं कामं मैथिलीसङ्कमे कृतम्

पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो

तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्

देवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः

अवश्यमेव लभते फलं पापस्य कर्मणः

घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः

शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते

विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम्

सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः

अनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे

कुलेन रूपेण दाक्षिण्येन मैथिली

मयाऽधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे

सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः

तव तावदयं मृत्युर्मैथिलीकृतलक्षणः

सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः

मैथिली सह रामेण विशोका विहरिष्यति

अल्पपुण्या त्वहं घोरे पतिता शोकसागरे

कैलासे मन्दरे मेरौ तथा चैत्ररथे वने

देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया

पश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा

भ्रंशिता कामभोगेभ्यः साऽस्मि वीर वधात्तव

सैवान्येवास्मि संवृत्ता धिग् राज्ञां चञ्चलाः श्रियः

हा राजन् सुकुमारं ते सुभ्रु सुत्वक् समुन्नसम्

कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः

किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्

मदव्याकुललोलाक्षं भूत्वा यत् पानभूमिषु

विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्

तदेवाद्य तवेदं हि वक्त्रं भ्राजते प्रभो

रामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः

विशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः

हा पश्चिमा मे सम्प्राप्ता दशा वैधव्यकारिणी

या मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया

पिता दानवराजो मे भर्ता मे राक्षसेश्वरः

पुत्रो मे शक्तनिर्जेता इत्येवं गर्विता भृशम्

दृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः

अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्द्दढा

तेषामेवंप्रभावानां युष्माकं राक्षसर्षभ

कथं भयमसम्बुद्धं मानुषादिदमागतम्

स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्

केयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम्

कान्तं विहारेष्वधिकं दीप्तं सङ्ग्रामभूमिषु

भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः

तदेवाद्य शरीरं ते तीक्ष्णैर्नैकैः शरैश्चितम्

पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं शक्यते

स्वर्पितैर्मर्मसु भृशं सञ्छिन्नस्नायुबन्धनम्

क्षितौ निपतितं राजन् श्यावं रुधिरसच्छवि

वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः

हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः

त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः

त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत्

जेतारं लोकपालानां क्षेप्तारं शङ्करस्य

दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम्

लोकक्षोभयितारं नादैर्भूतविराविणम्

ओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ

स्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम्

हन्तारं दानवेन्द्राणां यक्षाणां सहस्रशः

निवातकवचानां सङ्ग्रहीतारमीश्वरम्

नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य

धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे

देवासुरनृकन्यानामाहर्तारं ततस्ततः

शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य

लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्

अस्माकं कामभोगानां दातारं रथिनां वरम्

एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम्

स्थिराऽस्मि या देहमिमं धारयामि हतप्रिया

शयनेषु महार्हेषु शयित्वा राक्षसेश्वर

इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुपाटलः

यदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि

तदाऽस्म्यभिहता तीव्रमद्य त्वस्मिन्निपातिता

नाहं बन्धुजनैर्हीना हीना नाथेन तु त्वया

विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः

प्रपन्नो दीर्घमध्वानं राजन्नद्यासि दुर्गमम्

नय मामपि दुःखार्तां जीविष्ये त्वया विना

कस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि

दीनां विलपितैर्मन्दां किंवा मां नाभिभाषसे

दृष्ट्वा खल्वसि क्रुद्धो मामिहानवकुण्ठिताम्

निर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो

पश्येष्टदार दारांस्ते भ्रष्टलज्जावकुण्ठितान्

बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा कुप्यसि

अयं क्रीडासहायस्ते नाथ लालप्यते जनः

चैनमाश्वासयसे किं वा बहुमन्यसे

पतिव्रता धर्मपरा गुरुशुश्रूषणे रताः

ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः

त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम्

प्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप

पतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले

कथं नाम ते राजन् लोकानाक्रम्य तेजसा

नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना

अपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया

आनीता रामपत्नी सा तत्ते कातर्यलक्षणम्

कातर्यं ते युद्धे कदाचित् संस्मराम्यहम्

तत्तुभाग्यविपर्यासान्नूनं ते पक्वलक्षणम्

अतीतानागतार्थज्ञो वर्तमानविचक्षणः

मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम्

सोऽयं राक्षसमुख्यानां विनाशः पर्युपस्थितः

कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना

निर्वृत्तस्त्वत्कृतेऽनर्थः सोऽयं मूलहरो महान्

त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम्

हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः

स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते

सुकृतं दुष्कृतं त्वं गृहीत्वा स्वां गतिं गतः

आत्मानमनुशोचामि त्वद्वियोगेन दुःखिता

सुहृदां हितकामानां श्रुतं वचनं त्वया

भ्रातॄणां चापि कार्त्स्न्येन हितमुक्तं त्वयाऽनघ

हेत्वर्थयुक्तं विधिवत् श्रेयस्करमदारुणम्

विभीषणेनाभिहितं कृतं हेतुमत्त्वया

मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा

श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम्

नीलजीमूतसङ्काश पीताम्बर शुभाङ्गद

स्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः

प्रसुप्त इव शोकार्तां किं मां प्रतिभाषसे

महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः

यातुधानस्य दौहित्र किं मां नाभ्युदीक्षसे

उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे

अद्य वै निर्भयां लङ्कां प्रविष्टाः सूर्यरश्मयः

येन सूदयसे शत्रून् समरे सूर्यवर्चसा

वज्रो वज्रधरस्येव सोऽयं ते सततार्चितः

रणे शत्रुप्रहरणो हमजालपरिष्कृतः

परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा

प्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम्

अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम्

धिगस्तु हृदयं यस्या ममेदं सहस्रधा

त्वयि मञ्चत्वमापन्ने फलते शोकपीडितम्

इत्येवं विलपन्त्येव बाष्पव्याकुललोचना

स्नेहावस्कन्नहृदया देवी मोहमुपागमत्

कश्मलाभिहता सन्ना बभौ सा रावणोरसि

सन्ध्याऽनुरक्ते जलदे दीप्ता विद्युदिवासिते

तथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः

पर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम्

ते सुविदिता देवि लोकानां स्थितिरध्रुवा

दशाविभागपर्याये राज्ञां चञ्चलया श्रिया

इत्येवमुच्यमाना सा सशब्दं प्ररुरोद

स्नापयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः

एतस्मिन्नन्तरे रामो विभीषणमुवाच

संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय

विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः

रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत

त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा

नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शिनम्

भ्रातृरूपो हि मे शत्रुरेषसर्वाहिते रतः

रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात्

नृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि

श्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः

तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः

विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम्

तवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम्

अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर

अधर्मानृतसंयुक्तः कामं त्वेष निशाचरः

तेजस्वी बलवान् शूरो संयुगेषु नित्यशः

शतक्रतुमुखैर्देवैः श्रूयते पराजितः

महात्मा बलसम्पन्नो रावणो लोकरावणः

मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्

क्रियतामस्य संस्कारो ममाप्येष यथा तव

त्वत्सकाशाद्दशग्रीवः संस्कारं विधिपूर्वकम्

प्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि

राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः

संस्कारेणानुरूपेण योजयामास रावणम्

चितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम्

ब्राह्म्या संवेशयाञ्चक्रू राङ्कवास्तरणावृताम्

वर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः

प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुक्रमम्

वेदिं दक्षिणप्राच्यां यथास्थानं पावकम्

पृषदाज्येन सम्पूर्णं स्रुवं सर्वे प्रचिक्षिपुः

दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्

दत्त्वा तु मुसलं चान्यद्यथा स्थानं विचक्षणाः

शास्त्रदृष्टेन विधिना महर्षिविहितेन

तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः

परिस्तरणिकां राज्ञो घृताक्तां समवेशयन्

गन्धैर्माल्यैरलङ्कृत्य रावणं दीनमानसाः

विभीषणसहायास्ते वस्त्रैश्च विविधैरपि

लाजैश्चावकिरन्ति स्म बाष्पपूर्णमुखास्तदा

ददौ पावकं तस्य विधियुक्तं विभीषणः

स्नात्वा चैवार्द्रवस्त्रेण तिलान् दूर्वाभिमिश्रितान्

उदकेन संमिश्रान् प्रदाय विधिपूर्वकम्

प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य

ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनःपुनः

प्रविष्टासु सर्वासु राक्षसीषु विभीषणः

रामपार्श्वमुपागम्य तदाऽतिष्ठद्विनीतवत्

रामोऽपि सह सैन्येन समुग्रीवः सलक्ष्मणः

हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः