Kanda 6 YK-108-Rama kills Ravana 0

अथ संस्मारयामास राघवं मातलिस्तदा

अजानन्निव किं वीर त्वमेनमनुवर्तसे

विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो

विनाशकालः कथितो यः सुरैः सोऽद्य वर्तत

ततः संस्मारितो रामस्तेन वाक्येन मातलेः

जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम्

यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः

ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान्

ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा

दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः

यस्य वाजेषु पवनः फले पावकभास्करौ

शरीरमाकाशमयं गौरवे मेरुमन्दरौ

जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्

तेजसा सर्वभूतानां कृतं भास्करवर्चसम्

सधूममिव कालाग्निं दीप्तमाशीविषं यथा

परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम्

द्वाराणां परिघाणां गिरीणामपि भेदनम्

नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम्

वज्रसारं महानादं नानासमितिदारणम्

सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्

कङ्कगृध्रवलानां गोमायुगणरक्षसाम्

नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम्

नन्दनं वानरेन्द्राणां रक्षसामवसादनम्

वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः

तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्

द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः

अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः

वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली

तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे

सर्वभूतानि वित्रेसुश्चचाल वसुन्धरा

रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम्

चिक्षेप परमायत्तस्तं शरं मर्मघातिनम्

वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः

कृतान्त इव चावार्यो न्यपतद्रावणोरसि

विसृष्टो महावेगः शरीरान्तकरः शरः

बिभेद हृदयं तस्य रावणस्य दुरात्मनः

रुधिराक्तः वेगेन जीवितान्तकरः शरः

रावणस्य हरन् प्राणान् विवेश धरणीतलम्

शरो रावणं हत्वा रुधिरार्दीकृतच्छविः

कृतकर्मा निभृतवत् स्वतूणीं पुनरागमत्

तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम्

निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात्

गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः

पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा

तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः

हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः

नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः

अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्

गताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः

ततो विनेदुः संहृष्टा वानरा जितकाशिनः

वदन्तो राघवजयं रावणस्य तद्वधम्

अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः

दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ

निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि

किरन्ती राघवरथं दुरवापा मनोरमा

राघवस्तवसंयुक्ता गगनेऽपि शुश्रुवे

साधु साध्विति वागग्र्या दैवतानां महात्मनाम्

आविवेश महाहर्षो देवानां चारणैः सह

रावणे निहते रौद्रे सर्वलोकभयङ्करे

ततः सकामं सुग्रीवमङ्गदं महाबलम्

चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम्

ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽबवत्

मही चकम्पे हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः

ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा

समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिना ह्यपूजयन्

तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज

रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः