Kanda 6 YK-107-Rama and Ravana perform a fierce battle 0

ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा

सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम्

ततो राक्षससैन्यं हरीणां महद्बलम्

प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत

सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ

व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः

नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः

सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम्

रक्षसां रावणं चापि वानराणां राघवम्

पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ

तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ

कृतबुद्धी स्थिरामर्षौ युयुधाते ब्यभीतवत्

जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः

धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा

ततः क्रोधाद्दशग्रीवः शरान् सन्धाय वीर्यवान्

मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम्

ते शरास्तमनासाद्य पुरन्दररथध्वजम्

रथशक्तिं परामृश्य निपेतुर्धरणीतले

ततो रामोऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान्

कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे

रावणध्वजमुद्दिश्य मुमोच निशितं शरम्

महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा

जगाम महीं छित्त्वा दशग्रीवध्वजं शरः

निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः

ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः

सम्प्रदीप्तोऽभवत् क्रोधादमर्षात् प्रदहन्निव

रोषवशमापन्नः शरवर्षं महद्वमन्

रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः

ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः

बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः

तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा

भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच

गदाश्च परिघाश्चैव चक्राणि मुसलानि

गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान्

मायाविहितमेतत्तु शस्त्रवर्षमपातयत्

तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम्

तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत्

विमुच्य राघवरथं समान्ताद्वानरे बले

सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः

मुमोच दशग्रीवो निस्सङ्गेनाऽन्तरात्मना

व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे

प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान्

मुमोच ततो बाणान् रणे शतसहस्रशः

तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम्

ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता

शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम्

नानिमित्तोऽभवद्बाणो नातिभेत्ता निष्फलः

अन्योन्यमभिसंहत्य निपेतुर्धरणीतले

तथा विसृजतोर्बाणान् रामरावणयोर्मृधे

प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम्

चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम्

रावणस्य हयान् रामो हयान् रामस्य रावणः

जघ्नतुस्तौ तथाऽन्योन्यं कृतानुकृतकारिणौ

एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम्

मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम्

प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ

ध्वजावपातेन राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे