Kanda 6 YK-104-Ravana re-approached the battle-field 0

तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः

क्रोधसंरक्तनयनो रावणः सूतमब्रवीत्

हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्

भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा

विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्

मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे

किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य

त्वया शत्रोः समक्षं मे रथोऽयमपवाहितः

त्वयाऽद्य हि ममानार्य चिरकालसमार्जितम्

यशो वीर्यं तेजश्च प्रत्ययश्च विनाशितः

शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः

पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया

यस्त्वं रथमिमं मोहात् चोद्वहसि दुर्मते

सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः

हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः

रिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम्

निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः

यदि वाऽध्युषितो वाऽसि स्मर्यन्ते यदि वा गुणाः

एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना

अब्रवीद्रावणं सूतो हितं सानुनयं वचः

भीतोऽस्मि मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः

प्रमत्तो निस्नेहो विस्मृता सत्क्रिया

मया तु हितकामेन यशश्च परिरक्षता

स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम्

नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्

कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि

श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः

नदीवेग इवाभोगे संयुगे विनिवर्तितः

क्षमं तवावगच्छामि महता रणकर्मणा

हि ते वीर सौमुख्यं प्रहर्षं वोपधारये

रथोद्वहनखिन्नाश्च इमे रथवाजिनः

दीना धर्मपरिश्रान्ता गावो वर्षहता इव

निमित्तानि भूयिष्ठं यानि प्रादुर्भवन्ति नः

तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम्

देशकालौ विज्ञेयौ लक्षणानीङ्गीतानि

दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम्

स्थलनिम्नानि भूमेश्च समानि विषमाणि

युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम्

उपयानापयाने स्थानं प्रत्यपसर्पणम्

सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना

तव विश्रमहेतोश्च तथैषां रथवाजिनाम्

रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया

मया स्वेच्छया वीर रथोऽयमपवाहितः

भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो

आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन

तत्करिष्याम्यहं वीर गतानृण्येन चेतसा

सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः

प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम्

रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु

नाहत्वा समरे शत्रून् निवर्तिष्यति रावणः

एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः

ददौ तस्मै शुभं ह्येकं हस्ताभरणमुत्तमम्

श्रुत्वा रावणवाक्यं तु सारथिः सन्न्यवर्तत

ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् सारथिः

राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत्