Kanda 6 YK-099-The battle between Rama and Ravana 0

तस्मिंश्च निहते वीरे विरूपाक्षे महाबले

आविवेश महान् क्रोधो रावणं तं महामृधे

सूतं सञ्चोदयामास वाक्यं चेदमुवाच

निहतानाममात्यानां रुद्धस्य नगरस्य

दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्

प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः

मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः

हमूमांश्च सुषेणश्च सर्वे हरियूथपाः

दिशो दश धोषेण रथस्यातिरथो महान्

नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत

पूरिता तेन शब्देन सनदीगिरिकानना

सञ्चचाल मही सर्वा सवराहमृगद्विपा

तामसं महाघोरं चकारास्त्रं सुदारुणम्

निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः

उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः

हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम्

तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः

दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः

ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्

ददर्श ततो रामं तिष्ठन्तमपारजितम्

आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः

पद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम्

ततो रामो महातेजाः सौमित्रिसहितो बली

वानरांश्च रणे भग्नानापतन्तं रावणम्

समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्

विस्फारयितुमारेभे ततः धनुरुत्तमम्

महावेगं महानादं निर्भिन्दन्निव मेदिनीम्

रावणस्य बाणौघैरामविस्फारितेन

शब्देन राक्षसास्ते पेतुश्च शतशस्तदा

तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः

बभौ यथा राहुः समीपे शशिसूर्ययोः

तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः

मुमोच धनुरायम्य शरानग्निशिखोपमान्

तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता

बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत्

एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश

लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम्

अभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः

आससाद ततो रामं स्थितं शैलमिवाचलम्

सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः

व्यसृजच्छरवर्षाणि रावणो राघवोपरि

शरधारास्ततो रामो रावणस्य धनुश्च्युताः

दृष्ट्वैवापततः शीघ्रं भल्लान् जग्राह सत्वरम्

तान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः

दीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव

राघवो रावणं तूर्णं रावणो राघवं तदा

अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः

चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्

बाणवेगान् समुत्क्षिप्तावन्योन्यमपारजितौ

तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः

रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः

सन्ततं विविधैर्बाणैर्बभूव गगनं तदा

घनैरिवातपापाये विद्युन्मालासमाकुलैः

गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः

शरान्धकारं तौ भीमं चक्रुतुः समरं तदा

गतेऽस्तं तपने चापि महामेघाविवोत्थितौ

बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः

अनासाद्यमचिन्त्यं वृत्रवासवयोरिव

उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ

उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः

उभौ हि येन व्रजतस्तेन तेन शरोर्मयः

ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव

ततः संसक्तहस्तस्तु रावणो लोकरावणः

नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत

रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्

शिरसा धारयन् रामो व्यथां प्रत्यपद्यत

शरान् भूयः समादाय रामः क्रोधसमन्वितः

मुमोच महातेजाश्चापमायम्य वीर्यवान्

ते महामेघसङ्काशे कवचे पतिताः शराः

अवध्ये राक्षसेन्द्रस्य व्यथां जनयंस्तदा

पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्

ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे

ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः

श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः

आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार

सिंहव्याघ्रमुखाश्चान्यान् कङ्ककाकमुखानपि

गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा

ईहामृगमुखांश्चान्यान् व्यादितास्यान् भयानकान्

पञ्चास्यान् लेलिहानांश्च ससर्ज निशितान् शरान्

शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान्

श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान्

एतानन्यांश्च मायावी ससर्ज निशितान् शरान्

रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन्

आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः

ससर्जास्त्रं महोत्साहः पावकं पावकोपमः

अग्निदीप्तमुखान् बाणान् तथा सूर्यमुखानपि

चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि

ग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान्

विद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशितान् शरान्

ते रावणशरा घोरा राघवास्त्रसमाहताः

विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः

हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः

सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम्

ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम्

मुदाऽन्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः