Kanda 6 YK-093-Rama destroys the troops of demons 0

प्रविश्य सभां राजा दीनः परमदुःखितः

निषसादासने सिंहः क्रुद्ध इव श्वसन्

अब्रवीच्च तान् सर्वान् बलमुख्यान् महाबलः

रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः

सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः

निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः

एकं रामं परिक्षिप्य समरे हन्तुमर्हथ

वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः

अथवाऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे

भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः

इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः

निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः

परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान्

शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति

वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः

सङ्ग्रामो महान् भीमः सूर्यस्योदयनं प्रति

रक्षसां वानराणां तुमुलः समपद्यत

ते गदाभिर्विचित्राभिः प्राशैः खड्गैः परश्वधैः

अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः

एवं प्रवृत्ते सङ्ग्रामे ह्युद्भूतं सुमहद्रजः

रक्षसां वानराणां शान्तं शोणितविस्रवैः

मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः

शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः

ध्वजवर्मरथानश्वान्नानाप्रहरणानि

आप्लुत्याप्लुत्य समरे राक्षसानां बभञ्जिरे

केशान् कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः

रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि न्यकर्तयन्

एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः

अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा

तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः

निजघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः

राक्षसैर्युद्ध्यामानानां वानराणां महाचमूः

शरण्यं शरणं याता रामं दशरथात्मजम्

ततो रामो महातेजा धनुरादाय वीर्यवान्

प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष

प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे

नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना

कृतान्येव सुघोराणि रामेण रजनीचराः

रणे रामस्य ददृशुः कर्माण्यसुकराणि

चालयन्तं महानीकं विधमन्तं महारथान्

ददृशुस्ते वै रामं वातं वनगतं यथा

छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्

बलं रामेण ददृशुर्न रामं शीघ्रकारिणम्

प्रहरन्तं शरीरेषु ते पश्यन्ति राघवम्

इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः

एष हन्ति गजानीकमेष हन्ति महारथान्

एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह

इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे

अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य ते

ते ददृशिरे रामं दहन्तमरिवाहिनीम्

मोहिताः परमास्त्रेण गान्धर्वेण महात्मना

ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः

पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे

भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः

अलातचक्रप्रतिमां ददृशुस्ते राघवम्

शरीरनाभिसत्त्वार्चिः शरीरं नेमिकार्मुकम्

ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्

दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्

ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः

अनीकं दशसाहस्रं रथानां वातरंहसाम्

अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम्

चतुर्दश सहस्राणि सारोहाणां वाजिनाम्

पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्

दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः

हतान्येकेन रामेण रक्षसां कामरूपिणाम्

ते हताश्वा हतरथाः शान्ता विमथितध्वजाः

अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः

हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम्

आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

साधु साध्विति रामस्य तत् कर्म समपूजयन्

अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्

विभीषणं धर्मात्मा हनूमन्तं वानरम्

जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव

एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा

निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा

अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः