Kanda 6 YK-086-Indrajit enters the battle-filed again 0

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः

परेषामहितं वाक्यमर्थसाधकमब्रवीत्

यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते

एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः

अस्यानीकस्य महतो भेदने यत लक्ष्मण

राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति

त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्

अभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते

जहि वीर दुरात्मानं मायापरमधार्मिकम्

रावणिं क्रूरकर्माणं सर्वलोकभयावहम्

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः

ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति

ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः

अभ्यधावन्त सहितास्तदनीकमवस्थितम्

राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः

उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः

सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम्

शब्देन महता लङ्कां नादयन् वै समन्ततः

शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः

उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम्

ते राक्षसा वानरेषु विकृताननबाहवः

निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम्

तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः

अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान्

ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः

रक्षसां वध्यमानानां महद्भयमजायत

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम्

उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते

वृक्षान्धकारान्निर्गत्य जातक्रोधः रावणिः

आरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः

भीमकार्मुकधरः कालमेघसमप्रभः

रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः

दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्

रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्

तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम्

धरणीधरसङ्काशो महावृक्षमरिन्दमः

राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्

चकार बहुभिर्वृक्षैर्निस्सञ्ज्ञं युधि वानरः

विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्

राक्षसानां सहस्राणि हनुमन्तमवाकिरन्

शितशूलधराः शूलैरसिभिश्चासिपाणयः

शक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः

परिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः

शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः

मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः

अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम्

तेषामपि सङ्क्रुद्धश्चकार कदनं महत्

ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्

सूदयन्तमभित्रघ्नममित्रान् पवनात्मजम्

सारथिमुवाचेदं याहि यत्रैष वानरः

क्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः

इत्युक्तः सारथिस्तेन ययौ यत्र मारुतिः

वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे

सोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्

अभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि राक्षसः

तानि शस्त्राणि घोराणि प्रतिगृह्य मारुतिः

रोषेण महताऽऽविष्टो वाक्यं चेदमुवाच

युद्ध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते

वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि

बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे

वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः

हनुमन्तं जिघांसन्तं समुद्यतशरासनम्

रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः

यः वासवनिर्जेता रावणस्यात्मसम्भवः

एष रथमास्थाय हनुमन्तं जिघांसति

तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः

जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि

इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन

ददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम्