Kanda 6 YK-085-Rama sends Lakshmana to kill Indrajit 0

तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः

नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा

ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः

विभीषणमुपासीनमुवाच कपिसन्निधौ

नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण

भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम्

राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः

यत्तत्पुनरिदं वाक्यं बभाषे विभीषणः

यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्

तत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम्

तान्यनीकानि सर्वाणि विभक्तानि समन्ततः

विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः

भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः

त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम्

त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम्

तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी

उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम्

प्राप्तव्या वदि ते सीता हन्तव्याश्च निशाचराः

रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः

साध्वयं यातु सौमित्रिर्बलेन महता वृतः

निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे

धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः

शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः

तेन वीर्येण तपसा वरदानात् स्वयम्भुवः

अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः

एष सह सैन्येन प्राप्तः किल निकुम्भिलाम्

यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः

त्वामाततायिनं हन्यादिन्द्रशत्रोः ते वधः

वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै

वधायेन्द्रजितो राम सन्दिशस्व महाबल

हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम्

विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत्

हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः

करोत्यसञ्ज्ञान् सङ्ग्रामे देवान् सवरुणानपि

तस्यान्तरिक्षे चरतो रथस्थस्य महायशः

गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसम्प्लवे

राघवस्तु रिपोर्ज्ञात्वामायावीर्यं दुरात्मनः

लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत्

यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः

हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण

जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः

जहि तं राक्षससुतं मायाबलविशारदम्

अयं त्वां सचिवैः सार्द्धं महात्मा रजनीचरः

अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति

राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः

जाग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः

सन्नद्धः कवची खड्गी सशरो हेमचापधृत्

रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत्

अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम्

लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव

अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः

विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः

एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः

रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ

सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्

निकुम्भिलामभिययौ चैत्यं रावणिपालितम्

विभीषणेन सहितो राजपुत्रः प्रतापवान्

कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ

वानराणां सहस्रैस्तु हनुमान् बहुभिर्वृतः

विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात्

महता हरिसैन्येन सवेगमभिसंवृतः

ऋक्षराजबलं चैव ददर्श पथि विष्ठितम्

गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः

राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमास्थितम्

तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः

तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः

विभीषणेन सहितो राजपुत्रः प्रतापवान्

अङ्गदेन वीरेण तथाऽनिलसुतेन

विविधममलशस्त्रभास्वरं तद् ध्वजगहनं विपुलं महारथैश्च

प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश