Kanda 6 YK-083-Seetha has been killed by Indrajit 0

राघवश्चापि विपुलं तं राक्षसवनौकसाम्

श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच

सौम्य नूनं हनुमता क्रियते कर्म दुष्करम्

श्रूयते हि यथा भीमः सुमहानायुधस्वनः

तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः

क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः

ऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः

आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः

अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि

वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम्

दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्

नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत

तेन हरिसैन्येन सन्निकर्षं महायशाः

शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत्

समरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः

जघान रुदतीं सीतामिन्द्रिजिद्रावणात्मजः

उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम

तदहं भवतो वृत्तं विज्ञापयितुमागतः

तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः

निपपात तदा भूमौ छिन्नमूल इव द्रुमः

तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम्

अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः

असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः

प्रदहन्तमनासाद्यं सहसाऽग्निमिवोच्छिखम्

तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः

उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम्

शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्

अनर्थेभ्यो शक्नोति त्रातुं धर्मो निरर्थकः

भूतानां स्थावराणां जङ्गमानां दर्शनम्

यथाऽस्ति तथा धर्मस्तेन नास्तीति मे मतिः

यथैव स्थावरं व्यक्तं जङ्गमं तथाविधम्

नायमर्थस्तथा युक्तस्त्वद्विधो विपद्यते

यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्

भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात्

तस्य व्यसनाभावाद् व्यसनं गते त्वयि

धर्मो भवत्यधर्मश्च परस्परविरोधिनौ

धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः

यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः

यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः

धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत्

यस्मादर्था विवर्धन्ते येष्वधर्मः पतिष्ठितः

क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ

वध्यन्ते पापकर्माणो यद्यधर्मेण राघव

वधकर्म हतोऽधर्मः हतः कं वधिष्यति

अथवा विहितेनायं हन्यते हन्ति वा परम्

विधिरालिप्यते तेन पापेन कर्मणा

अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता

कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन

यदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किञ्चन

त्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते

अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते

दुर्बलो हृतमर्यादो सेव्य इति मे मतिः

बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे

धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले

अथ चेत् सत्यवचनं धर्मः किल परन्तप

अनृतस्त्वय्यकरुणः किं बद्धस्त्वया पिता

यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप

स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः

अधर्मसंश्रितो धर्मो विनाशयति राघव

सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः

मम चेदं मतं तात धर्मोऽयमिति राघव

धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा

अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः

क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः

अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः

व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा

सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः

पापमारभते कर्तुं ततो दोषः प्रवर्तते

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः

यस्यार्थाः पुमान् लोके यस्यार्थाः पण्डितः

यस्यार्थाः विक्रान्तो यस्यार्थाः बुद्धिमान्

यस्यार्थाः महाभागो यस्यार्थाः महागुणः

अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया

राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता

यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्

अधनेनार्थकामेन नार्थः शक्यो विचिन्वता

हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः

अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप

येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्

तेऽर्थास्त्वयि दृश्यन्ते दुर्दिनेषु यथा ग्रहाः

त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते

रक्षसाऽपहृता भार्या प्राणैः प्रियतरा तव

तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्

कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव

उत्तिष्ठ नरशार्दूल दीर्घवाहो दृढव्रत

किमात्मानं महात्मानमात्मानं नावबुध्यसे

अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः

सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम्