Kanda 6 YK-076-Sugreeva kills Kumbha 0

प्रवृत्ते सङ्कुले तस्मिन् घोरे वीरजनक्षये

अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः

आहूय सोऽङ्गदं कोपात् ताडयामास वेगितः

गदया कम्पनः पूर्वं चचाल भृशाहतः

सञ्ज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः

अर्दितश्च प्रहारेण कम्पनः पतितो भुवि

ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे

रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत्

सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः

शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः

क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः

कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः

अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान्

धनुरग्र्यं रथं बाणान् ममर्द तरसा बली

शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे

उत्पपात दिवं क्रुद्धो वेगवानविचारयन्

तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली

करेण तस्य तं खड्गं समाच्छिद्य ननाद

तस्यांसफलके खड्गं निजघान ततोऽङ्गदः

यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः

तं प्रगृह्य महाखड्गं विनद्य पुनःपुनः

वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन्

आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः

शोणिताक्षः समाविध्य तमेवानुपपात

प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली

रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम्

तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः

विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत्

अङ्गदं परिरक्षान्तौ मैन्दो द्विविद एव

तस्य तस्थातुरभ्याशे परस्परदिदृक्षया

अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः

राक्षसा वानरान् रोषादसिचर्मगदाधराः

त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः

संसक्तानां महद्युद्धमभवद्रोमहर्षणम्

ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे

खड्गेन प्रतिचिच्छेद तान् प्रजङ्घो महाबलः

रथानश्वान् द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे

शरौधैः प्रतिचिच्छेद तान् यूपाक्षो निशाचरः

सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान्

बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान्

उद्यम्य विपुलं खड्गं परमर्मनिकृन्तनम्

प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः

तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः

आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा

बाहुं चास्य सनिस्त्रिंशमाजघान मुष्टिना

वालिपुत्रस्य घातेन पपात क्षितावसिः

तं दृष्ट्वा पतितं भूमौ खड्गमुत्पलसन्निभम्

मुष्टिं संवर्तयामास वज्रकल्पं महाबलः

ललाटे महावीर्यमङ्गदं वानरर्षभम्

आजघान महातेजाः मुहूर्तं चचाल

सञ्ज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान्

प्रजङ्घस्य शिरः कायात् खड्गेनापातयत् क्षितौ

यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे

अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे

तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन्

आजघानोरसि क्रुद्धो जाग्राह बलाद्बली

गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः

आजघान गदाग्रेण वक्षसि द्विविदं ततः

गदाभिहतस्तेन चचाल महाबलः

उद्यतां पुनस्तस्य जहार द्विविदो गदाम्

एतस्मिन्नन्तरे वीरो मैन्दो वानरयूथपः

यूपाक्षं ताडयामास तलेनोरसि वीर्यवान्

तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ

चक्रुतुः समरे तीव्रमाकर्षोत्पाटनं भृशम्

द्विविदः शोणिताक्षं तु विददार नखैर्मुखे

निष्पिपेष वगेन क्षितावाविध्य वीर्यवान्

यूपाक्षमपि सङ्क्रुद्धो मैन्दो वानरयूथपः

पीडयामास बाहुभ्यां पपात हतः क्षितौ

हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा

जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः

आपतन्तीं वेगेन कुम्भस्तां सान्त्वयच्चमूम्

निपातितमहावीरां दृष्ट्वा रक्षश्चमूं ततः

कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम्

धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः

मुमोचाशीविषप्रख्यान् शरान् देहविदारणान्

तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्

विद्युदैरावतार्चिष्माद्द्वितीयेन्द्रधनुर्यथा

आकर्णाकृष्टमुक्तेन जघान द्विविदं तदा

तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा

सहसाऽभिहतस्तेन विप्रमुक्तपदः स्फुरन्

निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः

मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे

अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम्

तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः

बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः

सन्धाय चान्यं सुमुखं शरमासीविषोपमम्

आजघान महातेजा वक्षसि द्विविदाग्रजम्

तु तेन प्रहारेण मैन्दो वानरयूथपः

मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः

अङ्गदो मातुलौ दृष्ट्वा पतितौ तु महाबलौ

अभिदुद्राव वेगेन कुम्भमद्युतकार्मुकम्

तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः

त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः

सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान्

अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः

अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो कम्पते

शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष

प्रचिच्छेद तान् सर्वान् बिभेद पुनः शिलाः

कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान्

भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्

तस्य सुस्राव रुधिरं पिहिते चास्य लोचने

अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते

सालमासन्नमेकेन परिजग्राह पाणिना

सम्पीड्य चोरसि स्कन्धं करेणाभिनिवेश्य

किञ्चिदभ्यवनम्यैनमुन्ममाथ यथा गजः

तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसन्निभम्

समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम्

बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः

अङ्गदो विव्यथेऽभीक्ष्णं ससाद मुमोह

अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे

दुरासदं हरिश्रेष्ठं रामायन्ये न्यवेदयन्

रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे

व्यादिदेश हरिश्रेष्ठान् जाम्बवत्प्रमुखांस्ततः

ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्

अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम्

ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः

रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः

जाम्बवांश्च सुषेणश्च वेगदर्शी वानरः

कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः

समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान्

आववार शरौघेण नगेनेव जलाशयम्

तस्य बाणपथं प्राप्य शोकुरतिवर्तितुम्

वानरेन्द्रा महात्मानो वेलामिव महोदधिः

तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिबिरर्दितान्

अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः

अबिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे

शैलसानुचरं नागं वेगवानिव केसरी

उत्पाट्य महाशैलानश्वकर्णान् धवान् बहून्

अन्यांश्च विविधान् वृक्षांश्चिक्षेप महाबलः

तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्

कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः

अभिलक्षेण तीव्रेण कुम्भेन निशितैः शरैः

आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः

द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्

वानराधिपतिः श्रीमान् महासत्त्वो विव्यथे

निर्भिद्यमानः सहसा सहमानश्च तान् शरान्

कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुष्प्रभम्

अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्

अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम्

निकुम्भाग्रज वीर्यं ते बाणवेगवदद्भुतम्

सन्नतिश्च प्रभावश्च तव वा रावणस्य वा

प्रह्लादबलिवृत्रघ्नकुबेवरुणोपम

एकस्त्वमनुजातोऽसि पितरं बलवृत्ततः

त्वामेवैकं महाबाहुं चापहस्त मरिन्दमम्

त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः

विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः

वरदानात् पितृव्यस्ते सहते देवदानवान्

कुम्भकर्णस्तु वीर्येण सहते सुरासुरान्

धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य

त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः

महाविमर्दं समरे मया सह तवाद्भुतम्

अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव

कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्

पातिता हरिवीराश्च त्वया वै भीमविक्रमाः

उपालम्भभयाच्चापि नासि वीर मया हतः

कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम्

अग्नेराज्याहुतस्येव तेजस्तस्याभ्यवर्धत

ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा

अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम्

सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात्

तयोः पादाभिघाताच्च निमग्ना चाभवन्मही

व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः

ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि

पातयामास वेगेन दर्शयन्नुदधेस्तलम्

ततः कुम्भनिपातेन जलराशिः समुत्थितः

विन्ध्यमन्दरसङ्काशो विससर्प समन्ततः

ततः कुम्भः समुत्पत्य सुग्रीवमभिपत्य

आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना

तस्य चर्म पुस्फोट बहु सुस्राव शोणितम्

मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले

तदा वेगेन तत्रासीत्तेजः प्रज्वलितं मुहुः

वज्रनिष्पेषसञ्जाता ज्वाला मेरौ यथा गिरौ

तत्राभिहतस्तेन सुग्रीवो वानरर्षभः

मुष्टिं संवर्तयामास वज्रकल्पं महाबलः

अर्चिस्सहस्रविकचं रविमण्डलसप्रभम्

मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान्

तु तेन प्रहारेण विह्वलो भृशताडितः

निपपात तदा कुम्भो गतार्चिरिव पावकः

मुष्टिनाऽभिहतस्तेन निपपाताशु राक्षसः

लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया

कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना

बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः

तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे

मही सशैला सवना चचाल भयं रक्षांस्यधिकं विवेश