Kanda 6 YK-070-Hanuma kills Trishira 0

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः

देवान्तकस्त्रिमूर्धा पौलस्त्यश्च महोदरः

आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः

वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान्

भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली

आदाय परिघं दीप्तमङ्गदं समभिद्रवत्

रथमादित्यसङ्काशं युक्तं परमवाजिभिः

आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात्

त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः

वृक्षमुत्पाटयामास महाविटपमङ्गदः

देवान्तकाय तं वीरश्चिक्षेप सहसाऽङ्गदः

महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम्

त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः

वृक्षं कृत्तमालोक्य उत्पपात तदाऽङ्गदः

ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः

तान् प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः

परिघाग्रेण तान् वृक्षान् बभञ्ज सुरान्तकः

त्रिशिराश्चाङ्गदं वीरमबिदुद्राव सायकैः

गजेन समभिद्रुत्य वालिपुत्रं महोदरः

जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः

देवान्तकश्च सङ्क्रुद्धः परिघेण तदाऽङ्गदम्

उपगम्याभिहत्याशु व्यपचक्राम वेगवान्

त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः

विव्यथे महातेजा वालिपुत्रः प्रतापवान्

वेगवान् महावेगं कृत्वा परमदुर्जयः

तलेन भृशमुत्पत्य जघानास्य महागजम्

तस्य तेन प्रहारेण नागराजस्य संयुगे

पेततुर्लोचने तस्य विननाद वारणः

विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः

देवान्तकमभिप्लुत्य ताडयामास संयुगे

विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः

लाक्षारससवर्णं सुस्राव रुधिरं मुखात्

अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली

आविध्य परिघं घोरमाजघान तदाऽङ्गदम्

परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा

जानुभ्यां पतितो भूमौ पुनरेवोत्पपात

तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः

घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान

ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः

हनुमानपि विज्ञाय नीलश्चापि प्रतस्थतुः

ततश्चिक्षेप शेलाग्रं नीलस्त्रिशिरसे तदा

तद्रावणसुतो धीमान् बिभेद निशितैः शरैः

तद्बाणशतनिर्भिन्नं विदारितशिलातलम्

सविस्फुलिङ्गं सज्वालं निपपात गिरः शिरः

ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा

परिघेणाभिदुद्राव मारुतात्मजमाहवे

तमापतन्तमुत्प्लुत्य हनुमान् मारुतात्मजः

आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना

शिरसि प्रहरन् वीरस्तदा वायुसुतो बली

नादेनाकम्पयच्चैव राक्षसान् महाकपिः

मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः

देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात

तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ

क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम्

महोदरस्तु सङ्क्रुद्धः कुञ्जरं पर्वतोपमम्

भूयः समधिरुह्याशु मन्दरं रश्मिमानिव

ततो बाणमयं वर्षं नीलस्योरस्यपातयत्

गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः

ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः

नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन

ततस्तु नीलः प्रतिलभ्य सञ्ज्ञां शैलं समुत्पाट्य सवृक्षषण्डम्

ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि

ततः शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन

विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथाऽद्रिः

पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे

हनुमन्तं सङ्क्रुद्धो विव्याध निशितैः शरैः

वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः

त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली

तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं महाकपिः

विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति

तमापन्तमाकाशे द्रुमवर्षं प्रतापवान्

त्रिशिरा निसितैर्बाणैश्चिच्छेद ननाद

ततो हनूमानुत्प्लुत्य हयान्त्रिशिरसस्तदा

विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव

अथ शक्तिं समादाय कालरात्रिमिवान्तकः

चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः

दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्

गृहीत्वा हरिशार्दूलो बभञ्ज ननाद

तां दृष्ट्वा घोरसङ्काशां शक्तिं भग्नां हनूमता

प्रहृष्टा वानरगणा विनेदुर्जलदा इव

ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः

निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि

खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः

आजघान त्रिशिरसं तलेनोरसि वीर्यवान्

तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि

निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः

तस्य पततः खड्गं समाच्छिद्य महाकपिः

ननाद गिरिसङ्काशस्त्रासयन् सर्वनैर्ऋतान्

अमृष्यमाणस्तं घोषमुत्पपात निशाचरः

उत्पत्य हमूमन्तं ताडयामास मुष्टिना

तेन मुष्टिप्रहारेण सञ्चुकोप महाकपिः

कुपितश्च निजग्राह किरीटे राक्षसर्षभम्

तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि

क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः

तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि

पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथाऽर्कमार्गात्

तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण

नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात्

हतं त्रिशिरसं दृष्ट्वा तथैव महोदरम्

हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ

चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः

जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम्

हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्

विराजमानां वपुषा शत्रुशोणितरञ्जिताम्

तेजसा सम्प्रदीप्ताग्रां रक्तमाल्याविभूषिताम्

ऐरावतमहापद्मसार्वभौमभयावहाम्

गदामादाय सङ्क्रुद्धो मत्तो राक्षसपुङ्गवः

हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन्

अथर्षभः समुत्पत्य वानरो रावणानुजम्

मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली

तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्

आजघानोरसि क्रुद्धो गदया वज्रकल्पया

तयाऽभिहतस्तेन गदया वानरर्षभः

भिन्नवक्षाः समाधूतः सुस्त्राव रुधिरं बहु

सम्प्राप्य चिरात् सञ्ज्ञामृषभो वानरर्षभः

अबिदुद्राव वेगेन गदां तस्य महात्मनः

गृहीत्वा तां गदां भीमामाविध्य पुनःपुनः

मत्तानीकं महात्मानं जघान रणमूर्धनि

स्वया गदया भग्नो विशीर्णदशनेक्षणः

निपपात ततो मत्तो वज्राहत इवाचलः

विशीर्णनयने भूमौ गतसत्त्वे गतायुषि

पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम्

तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम्

त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम्