Kanda 6 YK-056-Akampana enters the battle-field 0

तद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः

क्रोधमाहारयामास युधि तीव्रमकम्पनः

क्रोधमूर्च्छितरूपस्तु धून्वन् परमकार्मुकम्

दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत्

तत्रैव तावत्त्वरितं रथं प्रापय सारथे

यत्रैते बहवो घ्नन्ति सुबहून् राक्षसान् रणे

एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः

द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम

एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्

एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम्

ततः प्रजवनाश्वेन रथेन रथिनां वरः

हरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः

स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे

अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः

तान् मृत्युवशमापन्नानकम्पनवशं गतान्

समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः

तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः

समेत्य समरे वीराः संहृष्टाः पर्यवारयन्

अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः

बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः

अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्

महेन्द्र इव धाराभिः शरैरभिववर्ष

अचिन्तयित्वा बाणौघान् शरीरे पतितान् शितान्

अकम्पनवधार्थाय मनो दध्रे महाबलः

प्रसह्य महातेजा हनूमान् मारुतात्मजः

अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम्

तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा

बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः

आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः

शैलमुत्पाटयामास वेगेन हरिपुङ्गवः

तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः

विनद्य महानादं भ्रामयामास वीर्यवान्

ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्

पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः

अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम्

दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत्

तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम्

विशीर्णं पतितं दृष्ट्वा हनुमान् क्रोधमूर्च्छितः

सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः

तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम्

तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः

प्रहस्य परया प्रीत्या भ्रामयामास संयुगे

प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान्

हनुमान् परमक्रुद्धश्चरणैर्दारयत् क्षितिम्

गजांश्च सगजारोहान् सरथान् रथिनस्तथा

जघान हनुमान् धीमान् राक्षसांश्च पदातिगान्

तमन्तकमिव क्रुद्धं समरे प्राणहारिणम्

हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः

तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम्

ददर्शाकम्पनो वीरश्चुक्रोध ननाद

चतुर्दशभिर्बाणैः शितैर्देहविदारणैः

निर्बिभेद हनूमन्तं महावीर्यमकम्पनः

तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः

हनुमान् ददृशे वीरः प्ररूढ इव सानुमान्

विरराज महाकायो महावीर्यो महामनाः

पुष्पिताशोकसङ्काशो विधूम इव पावकः

ततोऽन्यं वृक्षमुत्पाट्य कत्वा वेगमनुत्तमम्

शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम्

वृक्षेण हतस्तेन सक्रोधेन महात्मना

राक्षशो वानरेन्द्रेण पपात ममार

तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्

व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः

त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः

लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः

ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः

स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः

अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात्

पृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहुर्मुहुः

तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः

समेत्य हरयः सर्वे हनुमन्तमपूजयन्

सोऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यभ्यपूजयत्

हनुमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः

विनेदुश्च यथाप्राणं हरयो जितकाशिनः

चकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान्

वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः

महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे

अपूजयन् देवगणास्तदा कपिं स्वयं रामोऽतिबलश्च लक्ष्मणः

तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा