Kanda 6 YK-055-Ravana next sends Akampana 0

वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः

बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम्

शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः

अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम्

एष शास्ता गोप्ता नेता युधि सम्मतः

भूतिकामश्च मे नित्यं नित्यं समरप्रियः

एष जेष्यति काकुत्स्थौ सुग्रीवं महाबलम्

वानरांश्चापरान् घोरान् हनिष्यति परन्तपः

परिगृह्य तामाज्ञां रावणस्य महाबलः

बलं सन्त्वरयामास तदा लघुपराक्रमः

ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः

निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः

मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः

राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः

हि कम्पयितुं शक्यः सुरैरपि महामृधे

अकम्पनस्ततस्तेषामादित्य इव तेजसा

तस्य निर्धावमानस्य संरब्धस्य युयत्सया

अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम्

व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः

विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः

अभवत् सुदिने चापि दुर्दिनं रूक्षमारुतम्

ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः

सिंहोपचितस्कन्धः शार्दूलसमविक्रमः

तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्

तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः

बभूव सुमहान्नादः क्षोभयन्निव सागरम्

तेन शब्देन वित्रस्ता वानराणां महाचमूः

द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत

तेषां युद्धं महारौद्रं सञ्जज्ञे हरिरक्षसाम्

रामरावणयोरर्थे समभित्यक्तजीविनाम्

सर्वे ह्यति बलाः शूराः सर्वे पर्वतसन्निभाः

हरयो राक्षसाश्चैव परस्परजिघांसवः

तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम्

सुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम्

रजश्चारुणवर्णाभं सुभीममभवद्भृशम्

उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश

अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना

संवृतानि भूतानि ददृशुर्न रणाजिरे

ध्वजा पताका वा चर्म वा तुरगोऽपि वा

आयुधं स्यन्दनं वाऽपि ददृशे तेन रेणुना

शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्

श्रूयते तुमुले युद्धे रूपाणि चकाशिरे

हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे

राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा

परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः

रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम्

ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः

शरीरशवसङ्कीर्णा बभूव वसुन्धरा

द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः

हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा

बाहुभिः परिघाकारैर्युद्ध्यन्तः पर्वतोपमाः

हरयो भीमकर्माणो राक्षसान् जघ्नुराहवे

राक्षसास्त्वपि सङ्क्रुद्धाः प्रासतोमरपाणयः

कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः

अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः

संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान्

हरयस्त्वपि सक्षांसि महाद्रुममहाश्मभिः

विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः

एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः

मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम्

कदनं सुमहच्चक्रुर्लीलया हरियूथपाः

ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम्