Kanda 6 YK-052-Dhumraksha along with army attacks the monkeys 0

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम्

विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः

तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम्

अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः

घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः

राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः

राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः

विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः

ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः

विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः

अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत्

शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः

जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः

ते भीमवेगा हरयो नर्दमानास्ततस्ततः

ममन्थू राक्षसान् भीमान्नामानि बभाषिरे

तद्वभूवाद्भुतं घोरं युद्धं वानररक्षसाम्

शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः

राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः

ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः

पार्श्वेषु दारिताः केचित् केचिद्राशीकृता द्रुमैः

शिलाभिश्चूर्णिताः केचित् केचिद्दन्तैर्विदारिताः

ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः

रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः

गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम्

मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम्

वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः

राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः

विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः

मूढाः शोणितगन्धेन निपेतुर्धरणीतले

अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिस्वनाः

तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन्

मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः

वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः

सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः

क्रोधेन कदनं चक्रे वानराणां युयुत्सताम्

प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः

मुद्गरैराहताः केचित् पतिता धरणीतले

परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः

पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः

केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः

केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि

विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः

विदारिता स्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः

तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम्

प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम्

धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्

मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ

धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि

हसन् विद्रावयामास दिशस्तु शरवृष्टिभिः

धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः

अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम्

क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः

शिलां तां पातयामास धूम्राक्षस्य रथं प्रति

आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात्

रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत

सा प्रमथ्य रथं तस्य निपपात शिला भुवि

सचक्रकूबरं साश्वं सध्वजं सशरासनम्

भङ्क्त्वा तु रथं तस्य हनुमान् मारुतात्मजः

रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः

विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः

द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले

विद्राव्य रासक्षं सैन्यं हनुमान् मारुतात्मजः

गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे

तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान्

विनर्दमानः सहसा हनुमन्तमभिद्रवत्

ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम्

पातयामास धूम्राक्षो मस्तके तु हनूमतः

ताडितः तया तत्र गदया भीमरूपया

कपिर्मारुतबलस्तं प्रहारमचिन्तयन्

धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत्

विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः

पपात सहसा भूमौ विकीर्ण इव पर्वतः

धूम्राक्षं निहतं दृष्टवा हतशेषा निशाचराः

त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः

तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य

रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिश्च पूज्यमानः