भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महावलम्
विललाप भृशं सीता करुणं शोककर्शिता
ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः
आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह
वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः
नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः
तान्यद्य निहते रामे वितथानि भवन्ति मे
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम
वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ
अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ
मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्काश्च मे चिताः
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च
प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम्
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत्
मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः
आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह
कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम्
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च
तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम्
अदृश्यमानेन रणे मायया वासवोपमौ
मम नाथावनाथाया निहतौ रामलक्ष्मणौ
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः
जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः
यत्र रामः सह भ्रात्रा शेते युधि निपातितः
न शोचामि तथा रामं लक्ष्मणं च महाबलम्
नात्मानं जननीं वापि यथा श्वश्रूं तपस्विनीम्
साऽनुचिन्तयते नित्यं समाप्तव्रतमागतम्
कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम्
परिदेवयमानां तां राक्षसी त्रिजटाऽब्रवीत्
मा विषादं कृथा देवि भर्ताऽयं तव जीवति
कारणानि च वक्ष्यामि महान्ति सदृशानि च
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ
नहि कोपपरीतानि हर्षपर्युत्सुकानि च
भवन्ति युधि योधानां मुखानि निहते पतौ
इदं विमानं वैदेहि पुष्पकं नाम नामतः
दिव्यं त्वां धारयेन्नैवं यद्येतौ गतजीवितौ
हतवीरप्रधानां हि हतौत्साहा निरुद्यमा
सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी
सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः
अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन
चारित्रसुखशीलत्वात् प्रविष्टाऽसि मनो मम
तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव
इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्
त्यज शोकं च मोहं च दुःखं च जनकात्मजे
रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम्
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा
कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली
विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम्
दीना त्रिजटया सीता लङ्कामेव प्रवेशिता
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा
अशोकवनिकामेव राक्षसीभिः प्रवेशिता
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम्
सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम