Kanda 6 YK-045-Two scions of Raghu dynasty fall on the ground 0

तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान्

दिदेशातिबलो रामो दश वानरयूथपान्

द्वौ सुषेणस्य दायादौ नीलं प्लवगर्षभम्

अङ्गदं वालिपुत्रं शरभं तरस्विनम्

विनतं जाम्बवन्तं सानुप्रस्थं महाबलम्

ऋषभं चर्षभस्कन्धमादिदेश परन्तपः

ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान्

आकाशं विविशुः सर्वे मार्गमाणा दिशो दश

तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः

अस्त्रवित् परमास्त्रैस्तु वारयामास रावणिः

तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः

अन्धकारे ददृशुर्मेघैः सूर्यमिवावृतम्

रामलक्ष्मणयोरेव सर्वदेहभिदः शरान्

भृशमावेशयामास रावणिः समितिञ्जयः

निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्णौ

क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः

तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु

तावुभौ प्रकाशेते पुष्पिताविव किंशुकौ

ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः

रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत्

युद्ध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः

द्रष्टुमासादितुं वापि शक्तः किं पुनर्युवाम्

प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा

एष रोषपरीतात्मा नयामि यमसादनम्

एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ

निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद

भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः

भूयो भूयः शरान् घोरान् विससर्ज महामृधे

ततो मर्मसु मर्मज्ञो मज्जयन्निशितान् शरान्

रामलक्ष्मणयोर्वीरो ननाद मुहुर्मुहुः

बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि

निमेषान्तरमात्रेण शेकतुरुदीक्षितुम्

ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ

ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ

तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ

निपेततुर्महेष्वासौ जगत्यां जगतीपती

तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ

शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ

ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम्

नानिर्भिन्नं चास्तब्धमाकराग्रादजिह्मगैः

तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा

असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव

पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः

क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः

नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि

विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा

वीरशयने शिश्ये विज्यमादाय कार्मुकम्

भिन्नमुष्टिपरीणाहं त्रिनतं रत्नभूषितम्

बाणपातान्तरे रामं पतितं पुरुषर्षभम्

तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत्

रामं कमलपत्राक्षं शरबन्धपरिक्षतम्

शुशोच भ्रातरं दृष्ट्वा पतितं घरणीतले

हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः

बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः

समागता वायुसुतप्रमुख्या विषादमार्ताः परमं जग्मुः