Kanda 6 YK-043-The duels arose between the monkeys and demons 0

युद्ध्यातां तु ततस्तेषां वानराणां महात्मनाम्

रक्षसां सम्बभूवाथ बलकोपः सुदारुणः

ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः

रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः

निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश

राक्षसा भीमकर्माणो रावणस्य जयैषिणः

वानराणामपि चमूर्बृहती जयमिच्छताम्

अभ्यधावत तां सेनां रक्षसां कामरूपिणाम्

एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्

रक्षसां वानराणां द्वन्द्वयुद्धमवर्तत

अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः

अयुध्यत महातेजास्त्र्यम्बकेण यथाऽन्तकः

प्रजङ्घेन सम्पातिर्नित्यं दुर्मर्षणो रणे

जम्बुमालिनमारब्धो हनुमानपि वानरः

सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः

समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः

तपनेन गजः सार्धं राक्षसेन महाबलः

निकुम्भेन महातेजा नीलोऽपि समयुद्ध्यत

वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः

सङ्गतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः

आग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः

सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गताः

वज्रमुष्टिस्तु मैन्देन द्विविदानशनिप्रभः

राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ

वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः

समरे तीक्ष्णवेगेन नलेन समयुद्ध्यत

धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः

विद्युन्मालिना सार्धमयुध्यत महाकपिः

वानराश्चापरे भीमा राक्षसैरपरैः सह

द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह

तत्रासीत् सुमहद्युद्धं तुमुलं रोमहर्षणम्

रक्षसां वानराणां वीराणां जयमिच्छताम्

हरिराक्षसदेहेभ्यः प्रभृताः केशशाद्वलाः

शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः

आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः

अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्

तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्

जघान समरे श्रीमानङ्गदो वेगवान् कपिः

सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः

निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि

जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः

बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे

तस्य तं रथमास्थाय हनूमान् मारुतत्मजः

प्रममाथ तलेनाशु सह तेनैव रक्षसा

नदन् प्रतपनो घोरो नलं सोऽप्यन्वधावत

नलः प्रतपनस्याशु पातयामास चक्षुषी

भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा

ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः

सुग्रीवः सप्तपर्णेन निर्बिभेद जघान

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः

सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः

तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरै

क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः

वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे

पपात सरथः साश्वः पुराट्ट इव भूतले

निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्

निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान्

पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः

बिभेद समरे नीलं निकुम्भः प्रजहास

तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे

शिरश्चिच्छेद समरे निकुम्भस्य सारथेः

वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्

जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्

द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे

शरैरशनि सङ्काशैः विव्याधाशनिप्रभः

शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्च्छितः

सालेन सरथं साश्वं निजघानाशनिप्रभम्

विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः

सुषेणं ताडयामास ननाद मुहुर्मुहुः

तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः

गिरिशृङ्गेण महता रथमाशु न्यपातयत्

लाघवेन तु संयुक्तो विद्युन्माली निशाचरः

अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः

ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः

शिलां सुमहतीं गृह्य निशाचरमभिद्रवत्

तमापतन्तं गदया विद्युन्माली निशाचरः

वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम्

गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः

तां शिलां पातयामास तस्योरसि महामृधे

शिलाप्रहाराभिहतो विद्युन्माली निशाचरः

निष्पिष्टहृदयो भूमौ गतासुर्निपपात

एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः

द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः

चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः\*

बभूवायोधनं घोरं गोमायुगणसङ्कुलम्\*

कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम्

विमर्दे तुमुले तस्मिन् देवासुररणोपमे

विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः

पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः