Kanda 6 YK-040-On seeing Ravana Sugreeva bounces on him 0

ततो रामः सुवेलाग्रं योजनद्वयमण्डलम्

आरुरोह ससुग्रीवो हरियूथपसंवृतः

त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा

ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम्

तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम्

श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम्

रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम्

नीलजीमूतसङ्काशं हेमसञ्छादिताम्बरम्

ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम्

शशलोहितरागेण संवीतं रक्तवाससा

सन्ध्यातपेन संवीतं मेघराशिमिवाम्बरे

पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः

दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः

क्रोधवेगेन संयुक्तः सत्त्वेन बलेन

अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले

स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना

तृणीकृत्य तद्रक्षः सोऽब्रवीत् परुषं वचः

लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस

मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा

इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि

आकृष्य मुकुटं चित्रं पातयित्वाऽपतद्भुवि

समीक्ष्य तूर्णमायान्तमाबभाषे निशाचरः

सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि

इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले

कन्तुवत्तं समुत्थाय बाहुभ्या माक्षिपद्धरिः

परस्परं स्वेदविदिग्धगात्रौ परस्परं शोणितदिग्धदेहौ

परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकौ यथा

मुष्टिप्रहारैश्च तलप्रहारैररत्निघातैश्च कराग्रघातैः

तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ वानरराक्षसैन्द्रौ

उत्क्षिप्य चाक्षिप्य विनम्य देहौ पादक्रमाद्गोपुरवेदिलग्रौ

अन्योन्यमाविध्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये

उत्पेततुर्भूतलमस्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिश्वसन्तौ

आलिङ्ग्य चावल्ग्य बाहुयोक्त्रैः संयोजयामासतुराहवे तौ

संरम्भशिक्षाबलसम्प्रयुक्तौ सञ्चेरतुः सम्प्रतियुद्धमार्गैः

शार्दूलसिंहाविव जातदर्पौ गजेन्द्रपोताविव सम्प्रयुक्तौ

संहत्य चापीड्य तावुरोभ्यां निपेततुर्वै युगपद्धरण्याम्

उद्यम्य चान्योन्यमधिक्षिपन्तौ सञ्चक्रमाते बहुयुद्धमार्गैः

व्यायामशिक्षाबलसम्प्रयुक्तौ क्लमं तौ जग्मतुराशु वीरौ

बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौ वरवारणाभौ

चिरेण कालेन तु सम्प्रयुक्तौ सञ्चेरतुर्मण्डलमार्गमाशु

तौ परस्परमासाद्य यत्तावन्योन्यसूदने

मार्जाराविव भक्षार्थे वितस्थाते मुहुर्मुहुः

मण्डलानि विचित्राणि स्थानानि विविधानि

गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि

तिरश्चीनगतान्येव तथा वक्रगतानि

परिमोक्षं प्रहाराणां वर्जनं परिधावनम्

अभिद्रवणमाप्लावमास्थानं सविग्रहम्

परावृत्तमपावृत्तमवद्रुतमवप्लुतम्

उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ

तौ सञ्चेरतुरन्योन्यं वानरेन्द्रश्च रावणः

एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः

आरब्धुमुपसम्पेदे ज्ञात्वा तं वानराधिपः

उत्पपात तदाऽऽकाशं जितकाशी जितक्लमः

रावणः स्थित एवात्र हरिराजेन वञ्चितः

अथ हरिवरनाथः प्राप्य सङ्ग्रामकीर्तिं निशिचरपतिमाजौ योजयित्वा श्रमेण

गगनमतिविशालं लङ्घयित्वाऽर्कसूनुर्हरिवरगणमध्ये रामपार्श्वं जगाम

इति सवितृसूनुस्तत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत् सम्प्रहृष्टः

रघुवरनृपसूनोर्वर्धयन् युद्धहर्षं तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः