Kanda 6 YK-039-Rama and others see the charming garden on Suvela mountain 0

तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः

लङ्कायां ददृशुर्वीरा वनान्युपवनानि

समसौम्यानि रम्याणि विशालान्यायतानि

दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः

चम्पकाशोकपुन्नागसालतालसमाकुला

तमालवनसञ्छन्ना नागमालासमावृता

हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः

तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः

शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः

लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती

विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः

शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः

गन्धाढ्यान्यभिरम्याणि पुष्पाणि फलानि

धारयन्त्यगमास्तत्र भूषणानीव मानवाः

तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम्

वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्

नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः

रुतं परभृतानां शुश्रुवुर्वननिर्झरे

नित्यमत्तविहङ्गानि भ्रमराचरितानि

कोकिलाकुलषण्डानि विहगाभिरुतानि

भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि

कोणालकविधुष्टानि सारसाभिरुतानि

विविशुस्ते ततस्तानि वनान्युपवनानि

हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः

तेषां प्रविशतां तत्र वानराणां महौजसाम्

पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः

अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः

सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्

कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः

कुर्वन्तस्ते महावेगा महीं चरणपीडिताम्

रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम्

ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः

तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश

शिखरं तत् त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्

समन्तात् पुष्पसञ्छन्नं महारजतसन्निभम्

श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि

मनसाऽपि दुरारोहं किं पुनः कर्मणा जनैः

निविष्टा तत्र शिखरे लङ्का रावणपालिता

शतयोजनविस्तीर्णा त्रिंशद्योजनमायता

सा पुरी गोपुरैरुच्चैः पाण्डराम्बुदसन्निभैः

काञ्चनेन सालेन राजतेन शोभिता

प्रासादैश्च विमानैश्च लङ्का परमभूषिता

घनैरिवातपापाये मध्यमं वैष्णवं पदम्

यस्यां स्तम्भसहस्रैण प्रासादः समलङ्कृतः

कैलासशिखराकारो दृश्यते खमिवोल्लिखन्

चैत्यः राक्षसेन्द्रस्य बभूव पुरभूषणम्

बलेन रक्षसां नित्यं यः समग्रेण रक्ष्यते

मनोज्ञां काननवतीं पर्वतैरुपशोभिताम्

नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम्

नानाविहगसङ्घुष्टां नानामृगनिषेविताम्

नानाकाननसन्तानां नानाराक्षससेविताम्

तां समृद्धां समृद्धार्थां लक्ष्मीवान् लक्ष्मणाग्रजः

रावणस्य पुरीं रामो ददर्श सह वानरैः

तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः

नगरीममरप्रख्यो विस्मयं प्राप वीर्यवान्

तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां

पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन