Kanda 6 YK-038-Rama decides to stay on Suvela mountain 0

तु कृत्वा सुवेलस्य मतिमारोहणं प्रति

लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्

विभीषणं धर्मज्ञमनुरक्तं निशाचरम्

मन्त्रज्ञं विधिज्ञं श्लक्ष्णया परया गिरा

सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम्

अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः

येन मे मरणान्ताय हृता भार्या दुरात्मना

येन धर्मो विज्ञातो तद्वृत्तं कुलं तथा

राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम्

तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे

यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्

एको हि कुरुते पापं कालपाशवशं गतः

नीचेनात्मापचारेण कुलं तेन विनश्यति

एवं सम्मन्त्रयन्नेव सक्रोधो रावणं प्रति

रामः सुवेलं वासाय चित्रसानुमुपारुहत्

सशरं चापमुद्यम्य सुमहद्विक्रमे रतः

तमन्वरोहत् सुग्रीवः सामात्यः विभीषणः

हनुमानङ्गदो नीलो मैन्दो द्विविद एव

गजो गवाक्षो गवयः शरभो गन्धमादनः

पनसः कुमुदश्चैव हरो रम्भश्च यूथपः

जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः

दुर्मुखश्च महातेजास्तथा शतवलिः कपिः

ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः

अध्यारोहन्त शतशः सुवेलं यत्र राघवः

ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः

ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्

तां शुभां प्रवरद्वारां प्राकारपरिशोभिताम्

लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः

प्राकारचयसंस्थैश्च तदा नीलैर्निशाचरैः

ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्

ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः

मुमुचुर्विविधान्नादांस्तत्र रामस्य पश्यतः

ततोऽस्तमगमत् सूर्यः सन्ध्यया प्रतिरञ्जितः

पूर्णचन्द्रप्रदीप्ता क्षपा समभिवर्तते

ततः रामो हरिवाहिनीपतिर्विभिषणेन प्रतिनन्द्य सत्कृतः

सलक्ष्मणो यूथपयूथसंवृतः सुवेलपृष्ठे न्यवसद्यथासुखम्