Kanda 6 YK-036-Ravana abuses Malyavan 0

तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः

मर्षयति दुष्टात्मा कालस्य वशमागतः

बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः

अमर्षात् परिवृत्ताक्षो माल्यवन्तमथाब्रवीत्

हितबुद्ध्या यदहितं वचः परुषमुच्यते

परपक्षं प्रविश्यैव नैतच्छ्रोत्रं गतं मम

मानुषं कृपणं राममेकं शाखामृगाश्रयम्

समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम्

रक्षसामीश्वरं मां देवतानां भयङ्करम्

हीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः

वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः

त्वयाऽहं परुषाण्युक्तः परप्रोत्साहनेन वा

प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति

पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः

आनीय वनात् सीतां पद्महीनामिव श्रियम्

किमर्थं प्रतिदास्यामि राघवस्य भयादहम्

वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्

पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया

द्वन्द्वे यस्य तिष्ठन्ति दैवतान्यपि संयुगे

कस्माद्रावणो युद्धे भयमाहारयिष्यति

द्विधा भज्येयमप्येवं नमेयं तु कस्यचित्

एष मे सहजो दोषः स्वभावो दुरतिक्रमः

यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया

रामेण विस्मयः कोत्र येन ते भयमागतम्

तु तीर्त्वार्णवं रामः सह वानरसेनया

प्रतिजानामि ते सत्यं जीवन् प्रतियास्यति

एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्

व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत

जयाशिषा राजानं वर्धयित्वा यथोचितम्

माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्

रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य

लङ्कायामतुलां गुप्तिं कारयामास राक्षसः

व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम्

दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ

पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा

व्यादिदोश महामायं बहुभी राक्षसैर्वृतम्

उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ

स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच

राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्

मध्यमेऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः

एवं विधानं लङ्कायाः कृत्वा राक्षसपुङ्गवः

कृतकृत्यमिवात्मानं मन्यते कालचोदितः

विसर्जयामास ततः मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम्

जयाशिषा मन्त्रिगणेन पूजितो विवेश चान्तःपुरमृद्धिमन्महत्