Kanda 6 YK-035-Seetha asks Sarama about Ravana s decision 0

तेन शङ्खविमिश्रेण भेरीशब्देन राघवः

उपयाति महाबाहू रामः परपुरञ्जयः

तं निनादं निशम्याथ रावणो राक्षसेश्वरः

मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत

सभां सन्नादयन् सर्वामित्युवाच महाबलः

जगत्सन्तापनः क्रूरो गर्हयन् राक्षसेश्वरः

तरणं सागरस्यापि विक्रमं बलसञ्चयम्

यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्

भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्

तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम्

ततस्तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः

रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत्

विद्यास्वभिविनीतो यो राजा राजन्नयानुगः

शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे

सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह

स्वपक्षवर्धनं कुर्वन् महदैश्वर्यमश्नुते

हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन

शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम्

तन्मह्यं रोचते सन्धिः सह रामेण रावण

यदर्थमभियुक्ताःस्म सीता तस्मै प्रदीयताम्

यस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः

विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम्

असृजद्भगवान् पक्षौ द्वावेव हि पितामहः

सुराणामसुराणां धर्माधर्मौ तदाश्रयौ

धर्मो हि श्रूयते पक्षो ह्यमराणां महात्मनाम्

अधर्मो रक्षसां पक्षो ह्यसुराणां रावण

धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम्

अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते

तत्त्वया चरता लोकान् धर्मो विनिहतो महान्

अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे

प्रमादाद्विवृद्धस्तेऽधर्मोऽभिग्रसते हि नः

विवर्धयति पक्षं सुराणां सुरभावनः

विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया

ऋषीणामग्निकल्पानामुद्वेगो जनितो महान्

तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः

तपसा भावितात्मानो धर्मस्यानुग्रहे रताः

मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः

जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते

अभिभूय रक्षांसि ब्रह्मघोषानुदैरयन्

दिशोऽपि विद्रुताः सर्वाः स्तनयित्नुरिवोष्णगे

ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः

तेषु तेषु देशेषु पुण्येष्वेव दृढव्रतैः

चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान्

देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया

मानुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः

बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः

उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधांस्तथा

विनाशमनुपश्यामि सर्वेषां रक्षसामहम्

खराभिस्तनिता घोरा मेघाः प्रतिभयङ्कराः

शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः

रुदतां वाहनानां प्रपतन्त्यस्रबिन्दवः

ध्वजा ध्वस्ता विवर्णाश्च प्रभान्ति यथा पुरा

व्याला गोमायवो गृध्रा वाश्यन्ति सुभैरवम्

प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते

कालिकाः पाण्डरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः

स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य

गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते

खरा गोषु प्रजायन्ते मूषिका नकुलैः सह

मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह

किन्नरा राक्षसैश्चापि समीयुर्मानुषैः सह

पाण्डुरा रक्तपादाश्च विहङ्गाः कालचोदिताः

राक्षसानां विनाशाय कपोता विचरन्ति

वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः

पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः

पाक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति

करालो विकटो मुण्डः परुषः कृष्णपिङ्गलः

कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते

एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति

ज्ञात्वा प्रधार्य कार्याणि क्रियतामायतिक्षमम्

अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम्