Kanda 6 YK-031-Rama enters Lanka at Suvela Mountain 0

ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः

सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्

जातोद्वेगोऽभवत् किञ्चित् सचिवानिदमब्रवीत्

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः

अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्

ततः मन्त्रयामास सचिवै राक्षसैः सह

मन्त्रयित्वा दुर्धर्षः क्षमं यत् समनन्तरम्

विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम्

ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम्

मायाविदं महामायः प्राविशद्यत्र मैथिली

विद्युज्जिह्वं मायाज्ञमब्रवीद्राक्षसाधिपः

मोहयिष्यावहे सीतां मायया जनकात्मजाम्

शिरो मायामयं गृह्य राघवस्य निशाचर

त्वं मां समुपतिष्ठस्व महच्च सशरं धनुः

अशोकवनिकायां तु सीतादर्शनलालसः

नैर्ऋतानामधिपतिः संविवेश महाबलः

ततो दीनामदैन्यार्हां ददर्श धनदानुजः

अधोमुखीं शोकपरामुपविष्टां महीतले

भर्तारमेव ध्यायन्तीमशोकवनिकां गताम्

उपास्यामानां घोराभी राक्षसीभिरितस्ततः *

उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन्

इदं वचनं धृष्टमुवाच जनकात्मजाम्

सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे

खरहन्ता ते भर्ता राघवः समरे हतः

छिन्नं ते सर्वतो मूलं दर्पस्ते विहतो मया

व्यसनेनात्मनः सीते मम भार्या भविष्यसि

विसृजेमां मतिं मूढे किं मृतेन करिष्यसि

भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम

अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि

शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा

समायातः समुद्रान्तं मां हन्तुं किल राघवः

वानरेन्द्रप्रणीतेन बलेन महता वृतः

निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम्

बलेन महता रामो व्रजत्यस्तं दिवाकरे

अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्

सुखसंसुप्तमासाद्य चारितं प्रथमं चरैः

तत्प्रहस्तप्रणीतेन बलेन महता मम

बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः

पट्टिशान् परिघांश्चक्रान् दण्डान् खड्गान् महायसान्

बाणजालानि शूलानि भास्वरान् कूटमुद्गरान्

यष्टिश्च तोमरान् शक्तीश्चक्राणि मुसलानि

उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः

अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना

असक्तं कृतहस्तेन शिरश्छिन्नं महासिना

विभीषणः समुत्पत्य निगृहीतो यदृच्छया

दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह

सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः

निरस्तहनुकः शेते हनुमान् राक्षसैर्हतः

जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि

पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा

निश्वसन्तौ रुदन्तौ रुधिरेण परिप्लुतौ

असिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ

अनुतिष्ठति मेदिन्यां पनसः पनसो यथा

नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः

कुमुदस्तु महातेजा निष्कूजः सायकैः कृतः

अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः

पतितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः

हरयो मथिता नागै रथजातैस्तथाऽपरे

शायिता मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः

प्रहृताश्चापरे त्रस्ता हन्यमाना जघन्यतः

अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः

सागरे पतिताः केचित् केचिद्गगनमाश्रिताः

ऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः

सागरस्य तीरेषु शैलेषु वनेषु

पिङ्गलास्ते विरूपाक्षैर्बहुभिर्बहवो हताः

एवं तव हतो भर्ता ससैन्यो मम सेनया

क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः

ततः परमदुर्धर्षो रावणो राक्षसाधिपः

सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत्

राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय

येन तद्राघवशिरः सङ्ग्रामात् स्वयमाहृतम्

विद्युज्जिह्वस्ततो गृह्य शिरस्तत् सशरासनम्

प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः

तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम्

विद्युज्जिह्वं महाजिह्वं समीपपरिवर्त्तिनम्

अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः

अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु

एवमुक्तं तु तद्रक्षः शिरस्तत् प्रियदर्शनम्

उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत

रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्

त्रिषु लोकेषु विख्यातं सीतामिदमुवाच

इदं तत्तव रामस्य कार्मुकं ज्यासमायुतम्

इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम्

विद्युजिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनीकीर्य रावणः

विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा