Kanda 6 YK-029-Ravana reprimands Shuka and Sarana 0

शुकेन तु समाख्यातांस्तान् दृष्ट्वा हरियूथपान्

समीपस्थं रामस्य भ्रातरं स्वं विभीषणम्

लक्ष्मणं महावीर्यं भुजं रामस्य दक्षिणम्

सर्ववानरराजं सुग्रीवं भीमाविक्रमम्

किञ्चिदाविग्नहृदयो जातक्रोधश्च रावणः

भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ

अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ

रोषगद्गदया वाचा संरब्धः परुषं वचः

तावत् सदृशं नाम सचिवैरुपजीविभिः

विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः

रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्

उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्

सारं यद्राजशास्त्राणामनुजीव्यं गृह्यते

गृहीतो वा विज्ञातो भारो ज्ञानस्य वोह्यते

ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्

किन्नु मृत्योर्भयं नास्ति वक्तुं मां परुषं वचः

यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्

अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः

राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः

हन्यामहं त्विमौ पापौ शत्रुपक्ष प्रशंसकौ

यदि पूर्वोपकारैस्तु क्रोधो मृदुतां व्रजेत्

अपध्वंसत गच्छध्वं सन्निकर्षादितो मम

नहि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम्

हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ

एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ

रावणं जयशब्देन प्रतिनन्द्याभिनिस्सृतौ

उपस्थापय मे शीघ्रं चारान्नीतिविशारदान्

महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान्

ततश्चाराः सन्त्वरिताः प्राप्ताः पार्थिवशासनात्

उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा

तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः

चारान् प्रत्यायितान् शूरान् भक्तान् विगतसाध्वसान्

इतो गच्छत रामस्य व्यवसायं परीक्षथ

मन्त्रिष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः

कथं स्वपिति जागर्ति किमन्यच्च करिष्यति

विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः

चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः

युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते

चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेस्वरम्

शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम्

ततस्ते तं महात्मानं चारा राक्षससत्तमम्

कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः

ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ

प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ

प्रेक्षमाणाश्चमूं तां बभूवुर्भयविक्लवाः

ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः

विभीषणेन तत्रस्था निगृहीता यदृच्छया

शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः

मोचितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः

आनृशंस्येन रामस्य मोचिता राक्षिसाः परे

वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः

पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः

ततो दशग्रीवमुपस्थितास्तु ते चारा बहिर्नित्यचरा निशाचराः

गिरेः सुवेलस्य समीपवासिनं न्यवेदयन् भीमबलं महाबलाः