Kanda 6 YK-027-Sharana describes the individual strength of the army 0

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्

राघवार्थे पराक्रान्ता ये रक्षन्ति जीवितम्

स्निग्धा यस्य बहुव्यामा वाला लाङ्गूलमाश्रिताः

ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः

प्रगृगीताः प्रकाशन्ते सूर्यस्येव मरीचयः

पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः

आकाङ्क्षते त्वां सङ्ग्रामे जेतुं परपुरञ्जय

नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि

असिताञ्जनसङ्काशान् युद्धे सत्यपराक्रमान्

असङ्ख्येयाननिर्देश्यान् परं पारमिवोदधेः

पर्वतेषु ये केचिद्विषमेषु नदीषु

एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः

एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः

पर्जन्य इव जीमूतैः समन्तात् परिवारितः

ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्

सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः

यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्

भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमैः

एष जाम्बवान्नाम महायूथपयूथपः

प्रक्रान्तो गुरुवर्ती सम्प्रहारेष्वमर्षणः

एतेन साह्यं सुमहत् कृतं शक्रस्य धीमता

दैवासुरे जाम्बवता लब्धाश्च बहवो वराः

आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः

मुञ्चन्ति विपुलाकारा मृत्योरुद्विजन्ति

राक्षसानां सदृशाः पिशाचानां लोमशाः

एतस्य सैन्या बहवो विचरन्त्यग्नितेजसः

यं त्वेनमिभिसंरब्धं प्लवमानमिव स्थितम्

प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम्

एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः

बलेन बलसम्पन्नो दम्भो नामैष यूथपः

यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते

ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्

यस्मान्न परमं रूपं चतुष्पादेषु विद्यते

श्रुतः सन्नादनो नाम वानराणां पितामहः

येन युद्धं पुरा दत्तं रणे शक्रस्य धीमता

पराजयश्च प्राप्तः सोऽयं यूथपयूथपः

यस्य विक्रममाणस्य शक्रस्येव पराक्रमः

एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः

तदा दैवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्

यस्य वैश्रवणो राजा जम्बुमुपनिषेवते

यो राजा पर्वतेन्द्राणां बहुकिन्नरसेविनाम्

विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप

तत्रैष वसति श्रीमान् बलवान् वानरर्षभः

वृतः कोटिसहस्रेण हरीणां समुपस्थितः

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्

यो गङ्गामनु पर्येति त्रासयन् हस्तियूथपान्

हस्तिनां वानराणां पूर्ववैरमनुस्मरन्

एष यूथपतिर्नेता गच्छन् गिरिगुहाशयः

गजान् योधयते वन्यान् गिरींश्चैव महीरुहान्

हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु

उशीरबीजमाश्रित्य पर्वतं मन्दरोपमम्

रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्

एनं शतसहस्राणां सहस्रमनुवर्तते

वीर्यविक्रमदृप्तानां नर्दतां बलशालिनाम्

एष नेता चैतेषां वानराणां महात्मनाम्

एष दुर्धरो राजन् प्रमाथी नाम यूथपः

वातेनेवोद्धतं मेघं यमेनमनुपश्यसि

उद्धूतमरुणाभासं पवनेन समन्ततः

विवर्तमानं बहुधा यत्रैतद्बहुलं रजः

एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः

शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्

गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम्

परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा

भ्रमराचरिता यत्र सर्वकामफलद्रुमाः

यं सूर्यस्तुल्यवर्णाभमनु पर्येति पर्वतम्

यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः

यस्य प्रस्थं महात्मानो त्यजन्ति महर्षयः

सर्वकामफला वृक्षाः सदा फलसमन्विताः

मधूनि महार्हाणि यस्मिन् पर्वतसत्तमे

तत्रैष रमते राजन् रम्ये काञ्चनपर्वते

मुख्यो वानरमुख्यानां केसरी नाम यूथपः

षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः

तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्

तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः

निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः

सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः

सर्वे वैश्वानरसमा ज्वलिताशीविषोपमाः

सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसन्निभाः

महापर्वतसङ्काशा महाजीमूतनिस्वनाः

वृत्तपिङ्गलरक्ताक्षा भीमभीमगतिस्वराः

मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते

एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान्

नाम्ना पृथिव्यां विख्यातो राजन् शतवलीति यः

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्

विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः

रामप्रियार्थं प्राणानां दयां कुरुते हरिः

गजो गवाक्षो गवयो नलो नीलश्च वानरः

एकैक एव यूथानां कोटीभिर्दशभिर्वृतः

तथाऽन्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः

शक्यन्ते बहुत्वात्तु सङ्ख्यातुं लघुविक्रमाः

सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः

सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रविध्वस्तविकीर्णशैलाम्