Kanda 6 YK-026-Ravana enquires about the various monkey leaders 0

तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम्

निशम्य रावणो राजा प्रत्यभाषत सारणम्

यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः

नैव सीतां प्रदास्यामि सर्वलोकभयादपि

प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे

को हि नाम सपत्नो मां समरे जेतुमर्हति

इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः

आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डरम्

बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया

पश्यमानः समुद्रं पर्वतांश्च वनानि

ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः

तदपारमसङ्ख्येयं वानराणां महद्बलम्

आलोक्य रावणो राजा परिपप्रच्छ सारणम्

एषां वानरमुख्यानां के शूराः के महाबलाः

के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः

केषां शृणोति सुग्रीवः के वा यूथपयूथपाः

सारणाचक्ष्व तत्त्वेन के प्रधानाः प्लवङ्गमाः

सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः

आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः

एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः

यूथपानां सहस्राणां शतेन परिवारितः

यस्य घोषेण महता सप्राकारा सतोरणा

लङ्का प्रवेपते सर्वा सशैलवनकानना

सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः

बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः

बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्

लङ्कामभिमुखः क्रोधादभीक्ष्णं विजृम्भते

गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसन्निभः

स्फोटयत्यभिसंरब्धो लाङ्गूलं पुनःपुनः

यस्य लाङ्गूलशब्देन स्वनन्ति प्र दिशो दश

एष वानरराजेन सुग्रीवेणाभिषेचितः

योवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे

वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः

राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा

एतस्य सा मतिः सर्वा यद् दृष्टा जनकात्मजा

हनूमता वेगवता राघवस्य हितैषिणा

बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान्

परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः

अनु वालिसुतस्यापि बलेन महता वृतः

वीरस्तिष्ठति सङ्ग्रामे सेतुहेतुरयं नलः

ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति

उत्थाय विजृम्भन्ते क्रोधेन हरिपुङ्गवाः

एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः

अष्टौ शतसहस्राणि दशकोटिशतानि

एनमनुगच्छन्ति वीराश्चन्दनवासिनः

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्

श्वेतो रजतसङ्काशश्चपलो भीमविक्रमः

बुद्धिमान् वानरो वीरस्त्रिषु लोकेषु विश्रुतः

तूर्णं सुग्रीवमागम्य पुनर्गच्छति सत्वरः

विभजन् वानरीं सेनामनीकानि प्रहर्षयन्

नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः

तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः

योऽसौ शतसहस्राणां सहस्रं परिकर्षति

यस्य वाला बहुव्यामा दीर्घा लाङ्गूलमाश्रिताः

ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः

अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति

एषोऽप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम्

यस्त्वेष सिंहसङ्काशः कपिलो दीर्घलोचनः

निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा

विन्ध्यं कृष्णगिरिं सह्यं पर्वतं सुदर्शनम्

राजन् सततमध्यास्ते रम्भो नामैष यूथपः

यमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः

परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा

यस्तु कर्णौ विवृणुते जृम्भते पुनःपुनः

संविजते मृत्योर्न युद्धाद्विधावति

प्रकम्पते रोषेण तिर्यक् पुनरीक्षते

पश्यन् लाङ्गूलमपि क्ष्वेलते महाबलः

महाजवो वीतभयो रम्यं साल्वेयपर्वतम्

राजन् सततमध्यास्ते शरभो नाम यूथपः

एतस्य बलिनः सर्वे विहारा नाम यूथपाः

राजन् शतसहस्राणि चत्वारिंशत्तथैव

यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति

मध्ये वानरवीराणां सुराणामिव वासवः

भेरीणामिव सन्नादो यस्यैष श्रूयते महान्

घोषः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम्

एष पर्वतमध्यास्ते पारियात्रमनुत्तमम्

युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः

एनं शतसहस्राणां शतार्धं पर्युपासते

यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः

यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्

स्थितां तीरे समुद्रस्य द्वितीय इव सागरः

एष दर्दरसङ्काशो विनतो नाम यूथपः

पिबंश्चरति पर्णासां नदीनामुत्तमां नदीम्

षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः

त्वामाह्वयति युद्धाय क्रोधनो नाम यूथपः

विक्रान्ता बलवन्तश्च यथायूथानि भागशः

यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः

अवमत्य सदा सर्वान् वानरान् बलदर्पितान्

एनं शतसहस्राणि सप्ततिः पर्युपासते

एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्

एते दुष्प्रसहा घोरा बलिनः कामरूपिणः

यूथपा यूथपश्रेष्ठा एषां यूथानि भागशः