Kanda 6 YK-023-Rama explains to Lakshmana the various portents

निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः

सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत्

परिगृह्योदकं शीतं वनानि फलवन्ति

बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्

निबर्हणं प्रवीराणामृक्षवानररक्षसाम्

वाताश्च कलुषा वान्ति कम्पते वसुन्धरा

पर्वताग्राणि वेपन्ते पतन्ति महीरुहाः

मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः

क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः

रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा

ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम्

दीना दीनस्वराः क्रूराः सर्वतो मृगपाक्षिणः

प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम्

रजन्यामप्रकाशस्तु सन्तापयति चन्द्रमाः

कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः

आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते

रजसा महता चापि नक्षत्राणि हतानि

युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण

काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति

शिवाश्चाप्यशिवान्नादान्नदन्ति सुमहाभयान्

शैलैः शूलैश्च खड्गैश्च विसृष्टैः कपिराक्षसैः

भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा

क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम्

अभियाम जवेनैव सर्वतो हरिभिर्वृताः

इत्येवमुक्त्वा धर्मात्मा धन्वी सङ्ग्रामहर्षणः

प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः

सविभीषणसुग्रीवास्ततस्ते वानरर्षभाः

प्रतस्थिरे विनर्दन्तो निश्चिता द्विषतां वधे

राघवस्य प्रियार्थं तु धृतानां वीर्यशालिनाम्

हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः