Kanda 6 YK-022-Sea-god advices Rama with joined palms to build a bridge

अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः

अद्य त्वां शोषयिष्यामि सपातालं महार्णव

शरनिर्दग्धतोयस्य परिशुष्कस्य सागर

मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान्

मत्कार्मुकविसृष्टेन शरवर्षेण सागर

पारं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः

विचिन्वन्नाभिजानासि पौरुषं वापि विक्रमम्

दानवालय सन्तापं मत्तो नाधिगमिष्यसि

ब्राह्मेणस्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्

संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः

तस्मिन् विकृष्टे सहसा राघवेण शरासने

रोदसी सम्पफालेव पर्वताश्च चकम्पिरे

तमश्च लोकमावव्रे दिशश्च चकाशिरे

परिचुक्षुभिरे चाशु सरांसि सरितस्तथा

तिर्यक् सह नक्षत्रैः सङ्गतौ चन्द्रभास्करौ

भास्करांशुभिरादीप्तं तमसा समावृतम्

प्रचकाशे तदाऽऽकाशमुल्काशतविदीपितम्

अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः

पुस्फुरुश्च घना दिव्या दिवि मारुतपङ्क्तयः

बभञ्ज तदा वृक्षान् जलदानुद्वहन्नपि

अरुजंश्चैव शेलाग्रान् शिखराणि प्रभञ्जनः

दिविस्पृशो महामेघाः सङ्गताः समहास्वनाः

मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा

यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम्

अदृश्यानि भूतानि ममुचुर्भैरवस्वनम्

शिश्यिरे चापि भूतानि सन्त्रस्तान्युद्विजन्ति

सम्प्रविव्यथिरे चापि पस्पन्दिरे भयात्

सह भूतैः सतोयोर्मिः सनागः सह राक्षसः

सहसाऽभूत्ततो वेगाद्भीमवेगो महोदधिः

तं तदा समतिक्रान्तं नातिचक्राम राघवः

समुद्धतममित्रघ्नो रामो नदनदीपतिम्

ततो मध्यात् समुद्रस्य सागरः स्वयमुत्थितः

उदयन् हि महाशैलान्मेरोरिव दिवाकरः

पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत

स्निग्धवैडूर्यसङ्काशो जाम्बूनदविभूषितः

रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः

सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम्

जातरूपमयैश्चैव तपनीयविभूषितैः

आत्मजानां रत्नानां भूषितो भूषणोत्तमैः

धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव

एकावलीमध्यगतं तरलं पाण्डरप्रभम्

विपुलेनोरसा बिभ्रत् कौस्तुभस्य सहोदरम्

आघूर्णिततरङ्गौघः कालिकानिलसङ्कुलः

सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान्

अब्रवीत् प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्

पृथिवी वायुराकाशमापो ज्योतिश्च राघव

स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः

तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः

विकारस्तु भवेद्गाध एतत्ते प्रवदाम्यहम्

कामान्न लोभाद्वा भयात् पार्थिवात्मज

ग्राहनक्राकुलजलं स्तम्भयेयं कथञ्चन

विधास्ये राम येनापि विषहिष्ये ह्यहं तथा

ग्राहा प्रहरिष्यन्ति यावत् सेना तरिष्यति

हरीणां तरणे राम करिष्यामि यथा स्थलम्

तमब्रवीत्तदा राम उद्यतो हि नदीपते

अमोधोऽयं महाबाणः कस्मिन् देशे निपात्यताम्

रामस्य वचनं श्रुत्वा तं दृष्ट्वा महाशरम्

महोदधिर्महातेजा राघवं वाक्यमब्रवीत्

उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतमो मम

द्रुमकुल्य इति ख्यतो लोके ख्यातो यथा भवान्

उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः

आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम

तैस्तु संस्पर्शनं प्राप्तैर्न सहे पापकर्मभिः

अमोघः क्रियतां राम तत्र तेषु शरोत्तमः

तस्य तद्वचनं श्रुत्वा सागरस्य राघवः

मुमोच तं शरं दीप्तं वीरः सागरदर्शनात्

तेन तं मरुकान्तारं पृथिव्यां खलु विश्रुतम्

निपातितः शरो यत्र दीप्ताशनिसमप्रभः

ननाद तदा तत्र वसुधा शल्यपीडिता

तस्माद्व्रणमुखात्तोयमुत्पपात रसातलात्

बभूव तदा कूपो व्रण इत्यभिविश्रुतः

सततं चोत्थितं तोयं समुद्रस्येव दृश्यते

अवदारणशब्दश्च दारुणः समपद्यत

तस्मात्तद्बाणपातेन त्वपः कुक्षिष्वशोषयत्

विख्यातं त्रिषु लोकेषु मरुकान्तरामेव तत्

शोषयित्वा ततः कुक्षिं रामो दशरथात्मजः

वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः

पशव्यश्चाल्परोगश्च फलमूलरसायुतः

बहुस्नेहो बहुक्षीरस्सुगन्धिर्विविधौषधः

एवमेतैर्गुणैर्युक्तो बहुभिः सततं मरुः

रामस्य वरदानाच्च शिवः पन्था बभूव

तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः

राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत्

अयं सौम्य नलो नाम तनुजो विश्वकर्मणः

पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणा

एष सेतुं महोत्साहः करोतु मयि वानरः

तमहं धारिष्यामि तथा ह्येष यथा पिता

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्तदा

अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये

पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः

दण्ड एव वरो लोके पुरुषस्येति मे मतिः

धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा

अयं हि सागरो भीमः सेतुकर्मदिदृक्षया

ददौ दण्डभयाद्गाधं राघवाय महोदधिः

मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा

औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा

स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः

चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान्

समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये

काममद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः

ततोऽतिसृष्टा रामेण सर्वतो हरियूथपाः

अबिपेतुर्महारण्यं हृष्टाः शतसहस्रशः

ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः

बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम्

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः

कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि

बिल्वैश्च सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः

चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्

समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः

इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून्

तालान् दाडिमगुल्मांश्च नारिकेलान् विभीतकान्

वकुलान् खदिरान्निम्बान् समाजह्रुः समन्ततः

हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः

पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति

प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम्

समुत्पतितमाकाशमुपासर्पत्ततस्ततः

समुद्रं श्रोभयामासुर्वानराश्च समन्ततः

सूत्राण्यन्ये प्रगृह्णन्ति व्यायतं शतयोजनम्

नलश्चक्रे महासेतुं मध्ये नदनदीपतेः

तथा क्रियते सेतुर्वानरैर्घोरकर्मभिः

दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथा परे

वानराः शतशस्तत्र रामस्याज्ञापुरस्सराः

मेघाभैः पर्वताग्रैश्च तृणैः काष्ठैर्बबन्धिरे

पुष्पिताग्रैश्च तरुभिः सेतुं बध्नन्ति वानराः

पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि

दृश्यन्ते परिधावन्तो गृह्यवारणसन्निभाः

शिलानां क्षिप्यमाणानां शैलानां निपात्यताम्

बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ

कृतानि प्रथमेनाह्ना योजनानि चतुर्दश

प्रहृष्टैर्गजसङ्काशैस्त्वरमाणैः प्लवङ्गमैः

द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः

कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः

अह्ना तृतीयेन तथा योजनानि कृतानि तु

त्वरमाणैर्महाकायैरेकविंशतिरेव

चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि

योजनानि महावेगैः कृतानि त्वरितैस्तु तैः

पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः

योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै

वानरवरः श्रीमान् विश्वकर्मात्मजो बली

बबन्ध सागरे सेतुं यथा चास्य पिता तथा

नलेन कृतः सेतुः सागरे मकारालये

शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम्

दशयोजनविस्तीर्णं शतयोजनमायतम्

ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम्

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः

तदचिन्त्यमसह्यं अद्भुतं रोमहर्षणम्

ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्

तानि कोटिसहस्राणि वानराणां महौजसाम्

बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः

विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः

अशोभत महासेतुः सीमन्त इव सागरे

ततः पारे समुद्रस्य गदापाणिर्विभीषणः

परेषामभिघातार्थमतिष्ठत् सचिवैः सह

सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम्

हनुमन्तं त्वमारोह अङ्गदं चापि लक्ष्मणः

अयं हि विपुलो वीर सागरो मकारालयः

वैहायसौ युवामेतौ वानरौ तारयिष्यतः

अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः

जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः

अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः

सलिले प्रपतन्त्यन्ये मार्गमन्ये लेभिरे

केचिद्वैहायसगताः सुपर्णा इव पुप्लुवुः

घोषेण महता तस्य सिन्धोर्घोषं समुच्छ्रितम्

भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी

वानराणां हि सा तीर्णा वाहिनी नलसेतुना

तीरे निविविशे राज्ञो बहुमूलफलोदके

तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः

उपेत्य रामं सहसा महर्षिभिः समभ्यषिञ्चन् सुशुभैर्जलैः पृथक्

जय स्वशत्रून् नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः

इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन्