Kanda 6 YK-017-Vibhishana reaches Rama s places

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः

आजगाम महूर्तेन यत्र रामः सलक्ष्मणः

तं मेरुशिखराकारं दीप्तामिव शतह्रदाम्

गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः

तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः

वानरैः सह दुर्द्धर्षश्चिन्तयामास बुद्धिमान्

चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच

हनुमत्प्रमुखान् सर्वानिदं वचनमुत्तमम्

एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः

राक्षसोऽभ्येति पश्यध्वमस्मान् हन्तुं संशयः

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः

सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन्

शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम्

निपतन्तु हताश्चैते धरण्यामल्पतेजसः

तेषां सम्भाषमाणानामन्योन्यं विभीषणः

उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत

उवाच महाप्राज्ञः स्वरेण महता महान्

सुग्रीवं तांश्च सम्प्रेक्ष्य सर्वान् वानरयूथपान्

रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः

तस्याहमनुजो भ्राता विभीषण इति श्रुतः

तेन सीता जनस्थानाद्धृता हत्वा जटायुषम्

रुद्धा विवशा दीना राक्षसीभिः सुरक्षिता

तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्

साधु निर्यात्यतां सीता रामायेति पुनःपुनः

प्रतिजग्राह रावणः कालचोदितः

उच्यमानं हितं वाक्यं विपरीत इवौषधम्

सोऽहं परुषितस्तेन दासवच्चावमानितः

त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः

सर्वलोकशरण्याय राघवाय महात्मने

निवेदयत मां क्षिप्रं विभीषणमुपस्थितम्

एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः

लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत्

रावणस्यानुजो भ्राता विभीषण इति श्रुतः

चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः

मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि

वानराणां भद्रन्ते परेषां परन्तप

अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः

शूराश्च निकृतिज्ञाश्च तेषु जातु विश्वसेत्

प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम्

अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्न संशयः

अथवा स्वयमेवैष छिद्रमासाद्य बुद्धिमान्

अनुप्रविस्य विश्वस्ते कदाचित् प्रहरेदपि

मित्राटवीबलं चैव मौलं भृत्यबलं तथा

सर्वमेतद्बलं ग्राह्यं वर्जयित्वा द्विषद्बलम्

प्रकृत्या राक्षसेन्द्रस्य भ्राताऽमित्रस्य ते प्रभो

आगतश्च रिपोः पक्षात् कथमस्मिन् हि विश्वसेत्

रावणेन प्रणिहितं तमवेहि विभीषणम्

तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर

राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमुपागतः

प्रहर्तुं मायया च्छन्नो विश्वस्ते त्वयि राघव

प्रविष्टः शत्रुसैन्यं हि प्राज्ञः शत्रुरतर्कितः

निहन्यादन्तरं लब्ध्वा उलूक इव वायसान्

वध्यतामेष दण्डेन तीव्रेण सचिवैः सह

रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः

एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः

वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्

सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महायशाः

समीपस्थानुवाचेदं हनुमत्प्रमुखान् हरीन्

यदुक्तं कपिराजेन रावणावरजं प्रति

वाक्यं हेतुमदर्थ्यं भवद्भिरपि तच्छ्रुतम्

सुहृदा ह्यर्थकृच्छ्रेषु युक्तं बुद्धिमता सता

समर्थेनापि सन्देष्टुं शाश्वतीं भूतिमिच्छता

इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः

सोपचारं तदा राममूचुर्हितचिकीर्षवः

अज्ञातं नास्ति ते किञ्चित् त्रिषु लोकेषु राघव

आत्मानं सूचयन् जानन् पृच्छस्यस्मान् सुहृत्तया

त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः

परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु

तस्मादेकैकशस्तावत् ब्रुवन्तु सचिवास्तव

हेतुतो मतिसम्पन्नाः समर्थाश्च पुनःपुनः

इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः

विभीषणपरीक्षार्थमुवाच वचनं हरिः

शत्रोः सकाशात् सम्प्राप्तः सर्वथा शङ्क्य एव हि

विश्वासयोग्यः सहसा कर्तव्यो विभीषणः

छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः

प्रहरन्ति रन्ध्रेषु सोऽनर्थः सुमहान् भवेत्

अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत

गुणतः सङ्ग्रहं कुर्याद्दोषतस्तु विवर्जयेत्

यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्

गुणान् वपि बहून् ज्ञात्वा सङ्ग्रहः क्रियतां नृप

शरभस्त्वथ निश्चित्य साद्ध्यं वचनमब्रवीत्

क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम्

प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना

परीक्ष्य ततः कार्यो यथान्याय्यं परिग्रहः

जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः

वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम्

बद्धवैराच्च पापाच्च राक्षसेन्द्राद् विभीषणः

अदेशकाले सम्प्राप्तः सर्वथा शङ्क्यतामयम्

ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः

वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम्

वचनं नाम तस्यैष रावणस्य विभीषणः

पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर

भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि

यदि दुष्टो दुष्टो वा बुद्धिपूर्वं नरर्षभ

अथ संस्कारसम्पन्नो हनूमान् सचिवोत्तमः

उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु

भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्

अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन्

वादान्नापि सङ्घर्षान्नाधिक्यान्न कामतः

वक्ष्यामि वचनं राजन् यथार्थं राम गौरवात्

अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव

तत्र दोषं प्रपश्यामि क्रिया ह्युपपद्यते

ऋते नियोगात् सामर्थ्यमवबोद्धुं शक्यते

सहसा विनियोगो हि दोषवान् प्रति भाति मा

चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव

अर्थस्यासम्भवात्तत्र कारणं नोपपद्यते

विविक्षा तत्र मेऽस्तीयं तां निबोध यथामति

एष देशः कालश्च भवतीति यथातथा

दौरात्म्यं रावणे दृष्ट्वा विक्रमं तथा त्वयि

युक्तमागमनं तस्य सदृशं तस्य बुद्धितः

अज्ञातरूपैः पुरुषैः राजन् पृच्छ्यतामिति

यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता

पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः

तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम्

अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै

अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम्

त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता

प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः

अशङ्कितमतिः स्वस्थो शठः परिसर्पति

चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः

आकारश्छाद्यमानोऽपि शक्यो विनिगूहितुम्

बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्

देशकालोपपन्नं कार्यं कार्यविदां वर

स्वफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम्

वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम्

राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः

यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति

त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर