Kanda 6 YK-016-Ravana refuses to hear the words of Vibhishana

सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्

अब्रवीत् परुषं वाक्यं रावणः कालचोदितः

वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण वा

तु मित्रप्रवादेन संवसेच्छत्रुसेविना

जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस

हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा

प्रधानं साधनं वैद्यं धर्मशीलं राक्षस

ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति

नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः

प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः

श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित्

पाशहस्तान्नरान् दृष्ट्वा शृणु तान् गदतो मम

नाग्निर्नान्यानि शस्त्राणि नः पाशा भयावहाः

घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः

उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः

कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं नः

विद्यते गोषु सम्पन्नं विद्यते ब्रह्मणे दमः

विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम्

ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः

ऐश्वर्यमभिजातश्च ज्ञातीनां मूर्ध्न्यवस्थितः

यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः

श्लोषमुपगच्छन्ति तथाऽनार्येषु सङ्गतम्

यथा मधुकरस्तर्षाद्रसं विन्द्रन्न विद्यते

तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम्

यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः

दूषयत्यात्मनो देहं तथाऽनार्येषु सौहृदम्

यथा शरदि मेघानां सिञ्चतामपि गर्जताम्

भवत्यम्बुसङ्क्लेदस्तथाऽनार्येषु सौहृदम्

अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर

अस्मिन् मुहूर्ते भवेत्त्वां तु धिक् कुलपांसनम्

इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः

उत्पपात गदापाणिश्चितुर्भिः सह राक्षसैः

अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः

अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम्

त्वं भ्राताऽसि मे राजन् ब्रूहि मां यद्यदिच्छसि

ज्येष्ठो मान्यः पितृसमो धर्मपथे स्थितः

इदं तु परुषं वाक्यं क्षमाम्यनृतं तव

सुनीतं हितकामेन वाक्यमुक्तं दशानन

गृह्णन्त्यकृतात्मानः कालस्य वशमागताः

सुलभाः पुरुषा राजन् सततं प्रियवादिनः

अप्रियस्य तु पथ्यस्य वक्ता श्रोता दुर्लभः

बद्धं कालस्य पाशेन सर्वभूतापहारिणा

नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा

दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः

त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे

कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः

तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता

आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्

स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना

निवार्यमाणस्य मया हितैषिणा रोचते ते वचनं निशाचर

परीतकाला हि गतायुषो नरा हितं गृह्णन्ति सुहृद्भिरीरितम्