Kanda 6 YK-013-Mahaparsva s advise to Ravana

रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः

मुहूर्तमनुसञ्चिन्त्य प्राञ्जलिर्वाक्यमब्रवीत्

यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम्

विबेन्मधु सम्प्राप्तं नरो बालिशो भवेत्

ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण

रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु

बलात् कुक्कुटवृत्तेन वर्तस्व सुमहाबल

आक्रम्याक्रम्य सीतां वै तथा भुङ्क्ष्व रमस्व

लब्धकामस्य ते पश्चादागमिष्यति यद्भयम्

प्राप्तमप्राप्तकालं वा सर्वं प्रतिसहिष्यसि

कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः

प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम्

उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्

समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचय

इह प्राप्तान् वयं सर्वान् शत्रूंस्तव महाबल

वशे शस्त्रप्रतापेन करिष्यामो संशयः

एवमुक्तस्तदा राजा महापार्श्वेन रावणः

तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत्

महापार्श्व निबोध त्वं रहस्यं किञ्चिदात्मनः

चिरवृत्तं तदाख्यास्ये यदवाप्तं मया पुरा

पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्

चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव

सा प्रसह्य मया भुक्ता कृता विवसना ततः

स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा

तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः

अथ सङ्कुपितो देवो मामिदं वाक्यमब्रवीत्

अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि

तदा ते शतधा मूर्धा फलिष्यति संशयः

इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्

नारोपये बलात् सीतां वैदेहीं शयने शुभे

सागरस्येव मे वेगो मारुतस्येव मे गतिः

नैतद्दाशरथिर्वेद ह्यासादयति तेन माम्

यस्तु सिंहमिवासीनं सुप्तं गिरिगुहाशये

क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति

मत्तो निशितान् बाणान् द्विजिह्वानिव पन्नगान्

रामः पश्यति सङ्ग्रामे तेन मामभिगच्छति

क्षिप्रं वज्रोपमैर्बाणैः शतधा कार्मुकच्युतैः

राममादीपयिष्यामि उल्काभिरिव कुञ्जरम्

तच्चास्य बलमादास्ये बलेन महता वृतः

उदयन् सविता काले नक्षत्राणामिव प्रभाम्

वासवेनापि सहस्रचक्षुषा युधाऽस्मि शक्यो वरुणेन वा पुनः

मया त्वियं बाहुबलेन निर्जिता पुरी पुरा वैश्रवणेन पालिता