Kanda 6 YK-012-Ravana instructs Prahasta to defend Lanka

तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः

प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम्

सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः

योधानधिकरक्षायां तथा व्यादेष्टुमर्हसि

प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम्

विनिक्षिपद्बलं सर्वं बहिरन्तश्च मन्दिरे

ततो विनिक्षिप्य बलं पृथङ्नगरगुप्तये

प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद

निहितं बहिरन्तश्च बलं बलवतस्तव

कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्तु ते

प्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः

सुखेप्सुः सुहृदां मध्ये व्याजहार रावणः

प्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते

धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम्

सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा

मन्त्रकर्मनियुक्तानि जातु विफलानि मे

सोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः

भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम्

अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः

कुम्भकर्णस्य तु स्वप्नान्नेममर्थमचोदयम्

अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः

सर्वशस्त्रभृतां मुख्यः इदानीं समुत्थितः

इयं दण्डकारण्याद्रामस्य महीषी प्रिया

रक्षोभिश्चरिताद्देशादानीता जनकात्मजा

सा मे शय्यामारोढुमिच्छत्यलसगामिनी

त्रिषु लोकेषु चान्या मे सीतासदृशी मता

तनुमध्या पृथुश्रोणी शारदेन्दुनिभानना

हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता

सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ

दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः

हुताग्रेरर्चिसङ्काशामेनां सौरीमिव प्रभाम्

उन्नसं वदनं वल्गु विपुलं चारुलोचनम्

पश्यंस्तदा वशस्तस्याः कामस्य वशमेयिवान्

क्रोधहर्षसमानेन दुर्वर्णकरणेन

शोकसन्तापनित्येन कामेन कलुषीकृतः

सा तु संवत्सरं कालं मामयाचत् भामिनी

प्रतीक्षमाणा भर्तारं राममायतलोचना

तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम्

श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि

कथं सागरमक्षोभ्यमुत्तरन्ति वनौकसः

बहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ

अथवा कपिनैकेन कृतं नः कदनं महत्

दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथा मतिः

तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम्

ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन्

परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ

सीतायाः पदवीं प्राप्तौ सम्प्राप्तौ वरुणालयम्

अदेया यथा सीता वध्यौ दशरथात्मजौ

भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम्

हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित्

सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम

तस्य कामपरीतस्य निशम्य परिदेवितम्

कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत्

यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता

सकृत् समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम्

सर्वमेतन्महाराज कृतमप्रतिमं तव

विधीयेत सहास्माभिरादावेवास्य कर्मणः

न्यायेन राजकार्याणि यः करोति दशानन

सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः

अनुपायेन कर्माणि विपरीतानि यानि

क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव

यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति

पूर्वं चापरकार्याणि वेद नयानयौ

चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्

क्षिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः

त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्

दिष्ट्या त्वां नावधीद्रामो विषमिश्रमिवामिषम्

तस्मात्त्वया समारब्धं कर्म ह्यप्रतिमं परैः

अहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ

यदि शक्रविवस्वन्तौ यदि पावकमारुतौ

तावहं योधयिष्यामि कुबेरवरुणावपि

गिरिमात्रशरीरस्य महापरिघयोधिनः

नर्दतस्तीक्ष्णदंष्ट्रस्य बिभियाद्वै पुरन्दरः

पुनर्मां द्वितीयेन शरेण निहनिष्यति

ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस

वधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये

हत्वा रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान्

रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कार्याणि हितानि विज्वरः

मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति