Kanda 6 YK-011-Ravana goes again to the assembly hall

बभूव कृशो राजा मैथिलीकाममोहितः

असम्मानाच्च सुहृदां पापः पापेन कर्मणा

अतीतसमये काले तस्मिन् वै युधि रावणः

अमात्यैश्च सुहृद्धिश्च मन्त्रकालममन्यत

हेमजालविततं मणिविद्रुमभूषितम्

उपगम्य विनीताश्वमारुरोह महारथम्

तमास्थाय रथश्रेष्ठं महामेघसमस्वनम्

प्रययौ राक्षसश्रेष्ठो दशग्रीवः सभां प्रति

असिचर्मधरा योधाः सर्वायुधधरास्तथा

राक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे

नानाविकृतवेषाश्च नानाभूषणभूषिताः

पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः

रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः

अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः

गदापरिघहस्ताश्च शक्तितोमरपाणयः

परश्वधधराश्चान्ये तथाऽन्ये शूलपाणयः

ततस्तूर्यसहस्राणां सञ्जज्ञे निस्वनो महान्

तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे

नेमिघोषेण महान् सहसाऽभिविनादयन्

राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः

विमलं चातपत्राणं प्रगृहीतमशोभत

पाण्डरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा

हेममञ्जरिगर्भे शुद्धस्फटिकविग्रहे

चामरव्यजने चास्य रेजतुः सव्यदक्षिणे

ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः

राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे

राक्षसैः स्तूयमानः सन् जयाशीर्भिररिन्दमः

आससाद महातेजाः सभां सुविहितां शुभाम्

सुवर्णरजतस्थूणां विशुद्धस्फटिकान्तराम्

विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम्

तां पिशाचशतैः षड्भिरभिगुप्तां सदा शुभाम्

प्रविवेश महातेजाः सुकृतां विश्वकर्मणा

तस्यां तु वैडूर्यमयं प्रियकाजिनसंवृतम्

महत् सोपाश्रयं भेजे रावणः परमासनम्

ततः शशासेश्वरवद् दूतान् लघुपराक्रमान्

समानयत मे क्षिप्रमिहैतान् राक्षसानिति

कृत्यमस्ति महज्जातं समर्थ्यमिह नो महत्

अनुगेहमवस्थाय विहारशयनेषु

उद्यानेषु रक्षांसि चोदयन्तो ह्यभीतवत्

ते रथान् रुचिरानेके दृप्तानेके पृथग्घयान्

नागानन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः

सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः

सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम्

ते वाहनान्यवस्थाप्य यानानि विविधानि

सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव

राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः

पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन्

ते समेत्य सभायां वै राक्षसा राजशासनात्

यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम्

मन्त्रिणश्च यथा मुख्या निश्चयार्थेषु पण्डिताः

अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः

रम्यायां राक्षसेन्द्रस्य समेयुस्तत्र सङ्घशः

ततो महात्मा विपुलं सुयुग्यं वरं रथं हेमविचित्रिताङ्गम्

शुभं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य

पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणौ ववन्दे

शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि

सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम्

तेषां परार्ध्यागरुचन्दनानां स्रजश्च गन्धाश्च ववुः समन्तात्

चुक्रुशुर्नानृतमाह कश्चित् सभासदो नैव जजल्पुरुच्चैः

संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते

सरावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी

तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः