Kanda 6 YK-010-Vibhishana advises Ravana to restore Seetha to Rama

ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः

राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः

शैलाग्रचयसङ्काशं शैलशृङ्गमिवोन्नतम्

सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम्

मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम्

राक्षसैश्चाप्तपर्याप्तैः सर्वतः परिरक्षितम्

मत्तमातङ्गनिश्वासैर्व्याकुलीकृतमारुतम्

शङ्खघोषमहाघोषं तूर्यनादानुनादितम्

प्रमदाजनसम्बाधं प्रजल्पितमहापथम्

तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम्

गन्धर्वाणामिवावासमालयं मरुतामिव

रत्नसञ्चयसम्बाधं भवनं भोगिनामिव

तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिवान्

अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः

पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान्

शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान्

पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः

मन्त्रवैदविदो विप्रान् ददर्श सुमहाबलः

पूज्यमानो रक्षोभिर्दीप्यमानः स्वतेजसा

आसनस्थं महावाहुर्ववन्दे धनदानुजम्

राजदृष्टिसम्पन्नमासनं हेमभूषितम्

जगाम समुदाचारं प्रयुज्याचारकोविदः

रावणं महात्मानं विजने मन्त्रिसन्निधौ

उवाच हितमत्यर्थं वचनं हेतुनिश्चितम्

प्रसाद्य भ्रातरं ज्येष्ठं सान्त्वेनोपस्थितक्रमः

देशकालार्थसंवादी दृष्टलोकपरावरः

यदाप्रभृति वैदेही सम्प्राप्तेमां पुरीं तव

तदाप्रभृति दृश्यन्ते निमित्तान्यशुभानि नः

सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः

मन्त्रसन्धुक्षितोऽप्यग्निर्न सम्यगभिवर्धते

अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु

सरीसृपाणि दृश्यन्ते हव्येषु पिपीलिकाः

गवां पयांसि स्कन्नानि विमदा वीरकुञ्जराः

दीनमश्वाः प्रहेषन्ते ग्रासाभिनन्दिनः

खरोष्ट्राश्वतरा राजन् भिन्नरोमाः स्रवन्ति नः

स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तिताः

वायसाः सङ्घशः क्रूरा व्याहरन्ति समन्ततः

समवेताश्च दृश्यन्ते विमानाग्रेषु सङ्घशः

गृध्राश्च परिलीयन्ते पुरीमुपरिपिण्डिताः

उपपन्नाश्च सन्ध्ये द्वे व्याहरन्त्यशिवं शिवाः

क्रव्यादानां मृगाणां पुरद्वारेषु सङ्घशः

श्रूयन्ते विपुला घोषाः सविस्फूर्जथुनिस्वनाः

तदेवं प्रस्तुते कार्ये प्रायश्चित्तमिदं क्षमम्

रोचते यदि वैदेही राघवाय प्रदीयताम्

इदं यदि वा मोहाल्लोभाद्वा व्याहृतं मया

तत्रापि महाराज दोषं कर्तुमर्हसि

अयं दोषः सर्वस्य जनस्यास्योपलक्ष्यते

रक्षसां राक्षसीनां पुरस्यान्तःपुरस्य

श्रावणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः

अवश्यं मया वाच्यं यद्दृष्टमपि वा श्रुतम्

सम्प्रधार्य यथान्यायं तद्भवान् कर्तुमर्हति

इति स्म मन्त्रिणां मध्ये भ्राता भ्रातरमूचिवान्

रावणं राक्षसश्रेष्ठं पथ्यमेतद्विभीषणः

हितं महार्थं मृदु हेतुसंहितं व्यतीतकालायतिसम्प्रतिक्षमम्

निशम्य तद्वाक्यमुपस्थितज्वरः प्रसङ्गवानुत्तरमेतदब्रवीत्

भयं पश्यामि कुतश्चिदप्यहं राघवः प्राप्स्यति जातु मैथिलीम्

सुरैः सहेन्द्रैरपि सङ्गतः कथं ममाग्रतः स्थास्यति लक्ष्मणाग्रजः

इतीदमुक्त्वा सुरसैन्यनाशनो महाबलः संयति चण्डविक्रमः

दशाननो भ्रातरमाप्तवादिनं विसर्जयामास तदा विभीषणम्