Kanda 6 YK-009-Vibhishana speak words of morality

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः

सुप्तघ्नो यज्ञहा रक्षो महापार्श्वो महोदरः

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः

इन्द्रजिच्च महातेजा बलवान् रावणात्मजः

प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः

धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः

परिघान् पट्टिशान् प्रासान् शक्तिशूलपरश्वधान्

चापानि सबाणानि खड्गांश्च विपुलान् शितान्

प्रगृह्य परमक्रुद्धाः समुत्पत्य राक्षसाः

अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा

अद्य रामं वधिष्यामः सुग्रीवं सलक्ष्मणम्

कृपणं हनूमन्तं लङ्का येन प्रधर्षिता

तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः

अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं शक्यते

तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः

प्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु

विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्

जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ

समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्

कृतं हनुमता कर्म दुष्करं तर्कयेत वा

बलान्यपरिमेयानि वीर्याणि निशाचराः

परेषां सहसाऽवज्ञा कर्तव्या कथञ्चन

किं राक्षसराजस्य रामेणापकृतं पुरा

आजहार जनस्थानाद्यस्य भार्यां यशस्विनः

खरो यद्यतिवृत्तस्तु रामेण निहतो रणे

अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम्

अयशस्यमनायुष्यं परदाराभिमर्शनम्

अर्थक्षयकरं घोरं पापस्य पुनर्भवम्

एतन्निमित्तं वैदेह्या भयं नः सुमहद्भवेत्

आहृता सा परित्याज्या कलहार्थे कृतेन किम्

नः क्षमं वीर्यवता तेन धर्मानुवर्तिना

वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली

यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्

पुरीं दारयते बाणैर्दीयतामस्य मैथिली

यावत् सुघोरा महती दुर्द्धर्षा हरिवाहिनी

नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम्

विनश्येद्धि पुरी लङ्का शूराः सर्वे राक्षसाः

रामस्य दयिता पत्नी स्वयं यदि दीयते

प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम

हितं पथ्यमहं ब्रूमि दीयतामस्य मैथिली

पुरा शरत्सूर्यमरीचिसन्निभान् नवाग्रपुङ्खान् सुदृढान्नृपात्मजः

सृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली

त्यज स्वकोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्द्धनम्

प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः

विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम्