Kanda 6 YK-006-Ravana calls a meetings of his ministers

राक्षसेन्द्रो हनुमता शोकेणेव महात्मना

अब्रवीद्राक्षसान् सर्वान् ह्रिया किञ्चिदवाङ्मुखः

धर्षिता प्रविष्टा लङ्का दुष्प्रसहा पुरी

तेन वानरमात्रेण दृष्टा सीता जानकी

प्रासादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः

आविला पुरी लङ्का सर्वा हनुमता कृता

किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्

उच्यतां नः समर्थं यत् कृतं सुकृतं भवेत्

मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः

तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः

त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः

तेषां तु समवेतानां गुणदोषो वदाम्यहम्

मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये

मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः

सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत्

दैवे कुरुते यत्नं तमाहुः पुरुषोत्तमम्

एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः

एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्

गुणदोषावनिश्चित्य त्यक्त्वा धर्मव्यपाश्रयम्

करिष्यामीति यः कार्यमुपेक्षेत् नराधमः

यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः

एवं मन्त्रा हि विज्ञेया उत्तमाधममध्यमाः

ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा

मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम्

बह्व्योऽपि मतयो भूत्वा मन्त्रिणामर्थनिर्णये

पुनर्यत्रैकतां प्राप्ताः मन्त्रो मध्यमः स्मृतः

अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते

चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते

तस्मात् सुमन्त्रितं साधु भवन्तो मतिमत्तमाः

कार्यं सम्प्रतिपद्यन्तामेतत् कृत्यं मतं मम

वानराणां हि वीराणां सहस्रैः परिवारितः

रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः

तरिष्यति सुव्यक्तं राघवः सागरं सुखम्

तरसा युक्तरूपेण सानुजः सबलानुगः

समुद्रमुच्छोषयति वीर्येणान्यत् करोति वा

अस्मिन्नेवङ्गते कार्ये विरुद्धे वानरैः सह

हितं पुरे सैन्ये सर्वं सम्मन्त्र्यतां मम