Kanda 6 YK-004-Rama fixes an auspicious hour for the departure

श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः

ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः

यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः

क्षिप्रमेनां मथिष्यामि सत्यमेतद् ब्रवीमि ते

अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचये

युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः

अस्मिन् मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे

सीतां हृत्वा तु मे जातु क्कासौ यास्यति यास्यतः

सीता श्रुत्वाऽभियानं मे आशामेष्यति जीविते

जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वा विषमिवातुरः

उत्तराफल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते

अभिप्रयाम सुग्रीव सर्वानीकसमावृताः

निमित्तानि धन्यानि यानि प्रादुर्भवन्ति

निहत्य रावणं सीतामानयिष्यामि जानकीम्

उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम

विजयं समनुप्राप्तं शंसतीव मनोरथम्

ततो वानरराजेन लक्ष्मणेन पूजितः

उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्

वृतः शतसहस्रेण वानराणां तरस्विनाम्

फलमूलवता नील शीतकाननवारिणा

पथा मधुमता चाशु सेनां सेनापते नय

दूषयेयुर्दुरात्मनः पथि मूलफलोदकम्

राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः

निम्नेषु वनदुर्गेषु वनेषु वनौकसः

अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम्

च्च फल्गु बलं किञ्चित् तदत्रैवोपयुज्यताम्

एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुद्ध्यताम्

सागरौघनिभं भीममग्रानीकं महाबलाः

कपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः

गजश्च गिरिसङ्काशो गवयश्च महाबलः

गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः

यातु वानरवाहिन्या वानरः प्लवतां वरः

पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः

यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः

यास्यामि बलमध्येऽहं बलैघमभिहर्षयन्

अधिरुह्य हनूमन्तमैरावतमिवेश्वरः

अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः

सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा

जाम्बवांश्च सुषेणश्च वेगदर्शी वानरः

ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः

राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः

व्यादिदेश महावीर्यान् वानरान् वानरर्षभः

ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः

गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा

ततो वानरराजेन लक्ष्मणेन पूजितः

जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्

शतैः शतसहस्रैश्च कोटीभिरयुतैरपि

वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा

तं यान्तमनुयाति स्म महती हरिवाहिनी

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः

क्ष्वेलन्तो निनदन्तस्ते जग्मुर्वै दक्षिणां दिशम्

भक्षयन्तः सुगन्धीनि मधूनि फलानि

उद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः

अन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति

पततश्चाक्षिपन्त्यन्ये पातयन्त्यपरे परान्

रावणो नो निहन्तव्यः सर्वे रजनीचराः

इति गर्जन्ति हरयो राघवस्य समीपतः

पुरस्तादृषभो वीरो नीलः कुमुद एव

पन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह

मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव

बहुभिर्बलिभिर्भूमैर्वृताः शत्रुनिबर्हणाः

हरिः शतवलिर्वीरः कोटीभिर्दशभिर्वृतः

सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्

कोटीशतपरीवारः केसरी पनसो गजः

अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति

सुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिर्वृतौ

सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः

तेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः

सम्पतन् पततां श्रेष्ठस्तद्बलं पर्यपालयत्

दरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः

सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान्

अपश्यंस्ते गिरिश्रेष्ठं सह्य दुमलतायुतम्

सरांसि सुफुल्लानि तटाकानि वनानि

रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत्

वर्जयन्नगराभ्याशांस्तथा जनपदानपि

सागरौघनिभं भीमं तद्वानरबलं महत्

उत्ससर्प महाघोषं भीमघोष इवार्णवः

तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः

तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः

कपिभ्यामुह्यमानौ तौ शुशुभाते नरोत्तमौ

महद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ

ततो वानरराजेन लक्ष्मणेन पूजितः

जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्

तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा

उवाच परिपूर्णार्थः स्मृतिमान् प्रतिभानवान्

हृतामवाप्य वैदेहीं क्षिप्रं हत्वा रावणम्

समृद्धार्थस्समृद्धार्थामयोध्यां प्रतियास्यसि

महान्ति निमित्तानि दिवि भूमौ राघव

शुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये

अनुवाति शुभो वायुः सेनां मृदुहितः सुखः

पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः

प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः

उशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः

ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षमः

अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्

त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः

पितामहवरोऽस्माकमिक्ष्वाकूणां महात्मनाम्

विमले प्रकाशेते विशाखे निरुपद्रवे

नक्षत्रवरमस्माकमिक्ष्वाकूणां महात्मनाम्

नैर्ऋतं नैर्ऋतानां नक्षत्रमभिपीड्यते

मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना

सर्वं चैतद्विनाशाय राक्षसानामुपस्थितम्

काले कालगृहीतानां नक्षत्रं ग्रहपीडितम्

प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति

प्रवान्त्यभ्यधिकं गन्धान् ययर्तुकुसुमा द्रुमाः

व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो

देवानामिव सैन्यानि सङ्ग्रामे तारकामये

एवमार्य समीक्ष्यैतान् प्रीतो भवितुमर्हिसि

इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत्

अथावृत्य महीं कृत्स्नां जगाम महती चमूः

ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता

कराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः

भीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्

सपर्वतवनाकाशां दक्षिणां हरिवाहिनी

छादयन्ती ययौ भीमा द्यामिवाम्बुदसन्तीतः

उत्तरन्त्यां सेनायां सततं बहुयोजनम्

नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत्

समान् भूमिप्रदेशांश्च वनानि फलवन्ति

मध्येन समन्ताच्च तिर्यक्चाधश्च साऽविशत्

समावृत्य महीं कृत्स्नां जगाम महती चमूः

ते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः

हरयो राघवस्यार्थे समारोपितविक्रमाः

हर्षवीर्यबलोद्रेकान् दर्शयन्तः परस्परम्

यौवनोत्सेकजान् दर्पान् विविधांश्चक्रुरध्वनि

तत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथाऽपरे

केचित् किलकिलां चक्रुर्वानरा वनगोचराः

प्रास्फोटयंश्च पुच्छानि सन्निजघ्नुः पदान्यपि

भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे

आरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः

महानादान् विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे

ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः

जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः

शतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः

वानराणां तु घोराणां श्रीमत्परिवृता मही

सा स्म याति दिवारात्रं महती हरिवाहिनी

हृष्टा प्रमुदिता सेना सुग्रीवेणाभिरक्षिता

वानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः

प्रमोक्षयिषवः सीतां मुहूर्तं क्कापि नासत

ततः पादपसम्बाधनानामृगसमायुतम्

सह्यपर्वतमासेदुर्मलयं महीधरम्

काननानि विचित्राणि नदीप्रस्रवणानि

पश्यन्नतिययौ रामः सह्यस्य मलयस्य

वकुलांस्तिलकांश्चूतानशोकान् सिन्धुवारकान्

करवीरांश्च तिमिशान् भञ्जन्ति स्म प्लवङ्गमाः

अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान्

जम्बूकामलकान्नीपान् भञ्जन्ति स्म प्लवङ्गमाः

प्रस्तरेषु रम्येषु विविधाः काननद्रुमाः

वायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान्

मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः

षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु

अधिकं शैलराजस्तु धातुभिः सुविभूषितः

धातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः

सुमहद्वानरानीकं छादयामास सर्वतः

गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः

केतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः

माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः

चिरिबिल्वा मधूकाश्च वकुलाः प्रियकास्तथा

स्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः

चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः

मुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा

धवाः शाल्मलयश्चैव रक्ताः कुरबकास्तथा

नीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा

प्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः

चक्रवाकानुचरिताः कारण्डवनिषेविताः

प्लवैः क्रौञ्चैश्च सङ्कीर्णा वराहमृगसेविताः

ऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः

व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः

पद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा

वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः

तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा

स्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः

अन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः

फलान्यमृतगन्धीनि मूलानि कुसुमानि

बुभुजुर्वानरास्तत्र पादपानां मदोत्कटाः

द्रोणमात्रप्रमाणानि लम्बमानानि वानराः

ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः

पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः

विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः

वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः

अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे

बभूव वसुधा तैस्तु सम्पूर्णा हरियूथपैः

यथा कलमकेदारैः पक्वैरिव वसुन्धरा

महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः

अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम्

ततः शिखरमारुह्य रामो दशरथात्मजः

कूर्ममीनसमाकीर्णमपश्यत् सलिलाकरम्

ते सह्यं समतिक्रम्य मलयञ्च महागिरिम्

आसेदुरानुपूर्व्येण समुद्रं भीमनिस्वनम्

अवरुह्य जगामाशु वेलावनमनुत्तमम्

रामो रमयतं श्रेष्ठः ससुग्रीवः सलक्ष्मणः

अथ धौतोपलतलां तोयौघैः सहसोत्थितैः

वेलामासाद्य विपुलां रामो वचनमब्रवीत्

एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्

इहेदानीं विचिन्ता सा या नः पूर्वं समुत्थिता

अतः परमतीरोऽयं सागरः सरितां पतिः

चायमनुपायेन शक्यस्तरितुमर्णवः

तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति

यथेदं वानरबलं परं पारमवाप्नुयात्

इतीव महाबाहुः सीताहरणकर्शितः

रामः सागरमासाद्य वासमाज्ञापयत्तदा

सर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव

सम्प्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने

स्वां स्वां सेनां समुत्सृज्य मा कश्चित् कुतो व्रजेत्

गच्छन्तु वानराः शूरा ज्ञेयं छन्नं बलं नः

रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः

सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते

विरराज समीपस्थं सागरस्य तद्बलम्

मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः

वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः

विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः

तेषां निविशमानानां सैन्यसन्नाहनिःस्वनः

अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे

सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता

त्रिधा निविष्टा महती रामस्यार्थपराऽभवत्

सा महार्णवमासाद्य हृष्टा वानरवाहिनी

वायुवेगसमाधूतं पश्यमाना महार्णवम्

दूरपारमसम्बाधं रक्षोगणनिषेवितम्

पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः

चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये

हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः

चन्द्रोदयसमुद्धूतं प्रतिचन्द्रसमाकुलम्

तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः

अवगाढं महासत्त्वैर्नानाशैलसमाकुलम्

सुदुर्गं दुर्गमार्गं तमगाधमसुरालयम्

मकरैर्नागभोगैश्च विगाढा वातलोलिताः

उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः

अग्निचूर्णमिवाविद्धं भास्वराम्बु महोरगम्

सुरारिविषयं घोरं पातालविषमं सदा

सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्

सागरं चाम्बरं चेति निर्विशेषमदृश्यत

सम्पृक्तं नभसाप्यम्भः सम्पृक्तं नभोऽम्भसा

तादृग्रूपे स्म दृश्येते तारारत्नसमाकुले

समुत्पतितमेघस्य वीचिमालाकुलस्य

विशेषो द्वयोरासीत् सागरस्याम्बरस्य

अन्योन्यमाहताः सक्ताः सस्वनुर्भीमनिस्वनाः

ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे

रत्नौघजलसन्नादं विषक्तमिव वायुना

उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम्

ददृशुस्ते महोत्साहा वाताहतजलाशयम्

अनिलोद्धूतमाकाशे प्रवल्गन्तमिवोर्मिभिः

ततो विस्मयमापन्ना ददृशुर्हरयस्तदा

भ्रान्तोर्मिजलसन्नादं प्रलोलमिव सागरम्